________________
आचा० प्रदी०
११६४
॥ श्रीधूताध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके शरीरोपकरणधुननाऽभिहिता, &ा सा च परिपूर्णा न गौरवत्रिकसमन्वितस्यातस्तद्भूननार्थमिदमुपक्रम्यत, इत्यनेन सम्बन्धेनायातस्योदेशकस्यादिसूत्रम्
एवं ते सिस्सा दिया य रातो य अणुपुत्वेण वायिता तेहिं महावीरेहिं पण्णाणमंतेहिं तेसंतिए पण्णाणमुवलब्भ हेचा उवसमं फारुसियं समादियंति । वसित्ता बंभचेरंसि आणं तं णो ति मण्णमाणा आघायं तु सोच्चा णिसम्म 'समणुण्णा जीविस्सामो' एगे णिक्खम्म,
ते असंभवंता विडज्झमाणा कामेसु गिधा अन्झोववण्णा
समाहिमाघातमझोसयंता सत्थारमेव फरसं वदंति (सू. १८५) 'एवं ते सिस्सा' एवमिति द्विजपोतसंवर्धनक्रमेणैव ते शिष्या:-स्वहस्तप्रवाजिता उपसम्पदागताः प्रातीच्छ काश्च दिवा रात्रौ वा अनुपूर्वेण-क्रमेण वाचिताः-पाठिताः, तत्राध्यापनमाचारादिक्रमेण' क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत १ तच्चाध्या०-५०।
॥३५७॥