________________
A
आचा० प्रदी०
श६।३
॥ श्रीधूताध्ययने तृतीयोदेशकः ।। उक्तो द्वितीयोद्वेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके फर्मधूननाऽभिहिता, सा || च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्, तच्चेदम् -
एतं खु मुणी आदाणं सदा सुअक्खातधम्मे विधूतकप्पे णिज्झोसइत्ता। . जे अचेले पखिसिते तस्स णं भिक्खुस्स णो एवं भवति--परिजुण्णे मे वत्थे, वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूई जाइस्सामि, संधिस्सामि, सीविस्सामि, उक्कसिस्सामि, वोक्कसिस्सामि, परिहिस्सामि, पाउणिस्सामि ।
अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीतफासा फुसंति, तेउफासा फुसंति, दंस-मसगफासा फुसंति, एगतरे अण्णयरे विरूवरूवे फासे अधियासेति अचेले लाघवं आगममाणे । तवे से अभिसमण्णागए भवति । जहेतं भगवता पवेदितं । तमेव
ROCESSINGER
AAAAAAEGALABAR
-
ACACA
॥३५०॥