________________
आचा० प्रदी.
१।६।१
काणियं झिमियं चेव कुणितं खुज्जितं तहा ॥१३॥ उदरिं च पास मुई च सूणियं च गिलासणिं । वेवई पीढसप्पिं च सिलिवयं मधुमेहणि ॥१४॥ सोलस एते रोगा अक्खाया अणुपुव्वसो अह णं फुसंति आतंका फासा य असमंजसा ॥१५॥
मरणं तेसिं सपेहाए उववायं चवणं च णच्चा परिपागं च सपेहाए (सू. १७३) 'ओबुज्झमाणे'त्ति स्वर्गापवौं संसारं वा तत्कारणानि चावबुध्यमानोऽनागारकज्ञानसभावाद् इहेति-मनुष्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नये भवोपग्राहिकर्मसदभावात् मनुष्यभावव्यवस्थितः सन् कृतार्थोऽपि सवहिताय सदेवमनुजायां पर्षदि धर्म कथयति । किं तीर्थकर एव धर्ममाचष्टे उतान्योऽपि ? यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह-'जस्स इमाओ'त्ति यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा इमाः जातयः-एकेन्द्रियादयः सर्वतः-सर्वैः प्रकारैः सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपैः सुष्टु-शङ्कादिव्युदासेन प्रत्युपेक्षिताः-ज्ञाता भवन्ति स धर्ममाचष्टे नापरा इदमेवाह-'आघाति से त्ति आख्याति-कथयति स तीर्थकृत् सामान्यकेवली श्रुतकेवली वा, किमाख्याति ?
CASSESA-%AA
%