SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ माचा० नदी० दानहेतुभूतैः सङ्ग - प्राणिनामासक्ति कर्मानुष वा पश्यत इतिर्हेतौ तस्मात् कर्मानुषङ्गकारणादेतानि स्रोतांस्युच्यन्तेऽत आगमेन सदा पराक्रमेथाः ॥ १२ ॥ किञ्च -- आव तु पेहा एत्थ विरमेज्ज वेदवी । fare सतं निम्म एस महं अम्मा जाणति, पासति, पडिलेहाए णावकंखति । आगतिं गतिं परिणाय (सू. १७० ) 'आवट्ट' रागद्वेष [ कषाय ] विषयावर्त तुशब्दः पुनः शब्दार्थे, भावावर्त पुनरुत्प्रेक्ष्य अत्र अस्मिन् भावावर्ते वेदविद्आगमविद् रिमेद्-आश्रवद्वारनिरोधं कुर्यात् । 'विणएत्तु' स्रोतः - आस्रवद्वारं तद्विनेतुं अपनेतुं निष्क्रम्य - प्रव्रज्य एष इति प्रत्यक्षो यः कश्चित् महान् -महापुरुषः आतिशयिककर्म विधायी, अकर्मा नास्य कर्म विधत्त इत्यकर्मा, कर्मशब्देनात्र घातिकर्म विवक्षितं तद्भावाच्च जानाति विशेषतः पश्यति च सामान्यतः स चोत्पन्नज्ञानो विदितवेद्यः सन् किं कुर्यादित्याह -- ' पडिलेहाए' स हि ज्ञातज्ञेयः सुरासुरनपबृंहितां 'पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां प्रत्युपेक्ष्य पर्यालोच्य हृषीकविषयजनितसुखनिःस्पृहतया तां नाकाङ्क्षति - नाभिलषतीति । १० रोपहिताम्ब० । १/५/६ ॥ ३२९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy