________________
१।३१२
आचा प्रदी०
nell
MALAGHEECHECCAME
॥ श्रीशीतोष्णीयाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायममिसम्बन्धः-पूर्वोद्देशके भावसुप्ताः प्रदर्शिता, इह तु तेषां स्वापविपाकफलमसातमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिवत्रम्
जातिं च बुढि च इहज्ज पास, भूतेहिं जाण पडिलेह सातं।। तम्हातिविज्जो परमं ति णच्चा, सम्मत्तदंसी ण करेति पावं ॥४॥
जाति:-प्रसूतिः, बाल-कुमार-यौवन-वृद्धावस्थानां वृद्धिः, इह-मनुष्यलोके संसारे वाऽद्यैव कालक्षेपमन्तरेण जातिं च | वृद्धिं च पश्य-अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, यथा च जात्यादिकं न स्यात्तथा विधत्स्त्र ।
किश्चापरं-'भूतेहिं सात' भूतानि-चतुर्दशभूतग्रामाः तैः सममात्मनः सात-सुखं प्रत्युपेक्ष्य-पर्यालोच्य जानीहि, तथाहियथा त्वं सुखप्रिय एवमन्येऽपि, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तव, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्या, एवं च जन्मादिदुःखं न प्राप्स्यसि ।
ISISCEGIESISCH GAGAL
| ॥२०९॥
A K