SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १।३१२ आचा प्रदी० nell MALAGHEECHECCAME ॥ श्रीशीतोष्णीयाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायममिसम्बन्धः-पूर्वोद्देशके भावसुप्ताः प्रदर्शिता, इह तु तेषां स्वापविपाकफलमसातमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिवत्रम् जातिं च बुढि च इहज्ज पास, भूतेहिं जाण पडिलेह सातं।। तम्हातिविज्जो परमं ति णच्चा, सम्मत्तदंसी ण करेति पावं ॥४॥ जाति:-प्रसूतिः, बाल-कुमार-यौवन-वृद्धावस्थानां वृद्धिः, इह-मनुष्यलोके संसारे वाऽद्यैव कालक्षेपमन्तरेण जातिं च | वृद्धिं च पश्य-अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, यथा च जात्यादिकं न स्यात्तथा विधत्स्त्र । किश्चापरं-'भूतेहिं सात' भूतानि-चतुर्दशभूतग्रामाः तैः सममात्मनः सात-सुखं प्रत्युपेक्ष्य-पर्यालोच्य जानीहि, तथाहियथा त्वं सुखप्रिय एवमन्येऽपि, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तव, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्या, एवं च जन्मादिदुःखं न प्राप्स्यसि । ISISCEGIESISCH GAGAL | ॥२०९॥ A K
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy