SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० भावप्रदेशात्मक' पर्यालोच्य तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतिव्यम् ॥ ११०॥ किश्च - कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहि अंतेहिं अदिस्समाणे तं परिण्णाय मेधावी विदित्ता लोगं वं लागणं सहावी परिक्कमेज्जासि (सू. १९१ ) तिबेमि ॥ सीओसणिज्जस्स पढमो उद्देसओ समत्तो ॥ 'कम्ममूलं' कर्मणो मूलं कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य, यत्क्षणमिति 'क्षणु हिंसाया' क्षणनं यत्किमपि प्राण्युपघातकारि तत्कर्म मूलतया प्रत्युपेक्ष्य परित्यजेत् पुनरप्युपदेशदानायाह - 'पडिले हिय सव्वं प्रत्युपेक्ष्य पूर्वोक्तं कर्म तद्विपक्षमुपदेशञ्च सर्व समादाय गृहीत्वा अन्तहेतुत्वादन्तौ राग-द्वेषौ ताभ्यां द्वाभ्यां सहायमानस्तत्कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, 'तं परिण्णाय' तं रागादि१ ०नुभागप्र० मु० । २०भ्य कर्मणोपाये - पा० । १।३।१ ॥२०७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy