SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भाचा० प्रदी० किश्व जाव सोतपरिणाणा अपरिहीणा जाव णेत्तपरिणाणा अपरिहीणा जाव घाणपरिणाणा अपरिहीणा जाव जीहपरिण्णाणा अपरिहीणा जाव फासपरिण्णाणा अपरिहीणा, इच्चेतेर्हि विरूवरूवेहिं परिण्णाणेहिं अपरिहीणेहिं आयहं समणुवासेज्जासि त्ति बेमि ॥ ( सू. ७२ ) | लोगविजयस्स पढमो उद्देसओ समत्तो ॥ 'जाव सोत्तपरिण्णाणा' इति यावदस्य विनश्वरस्य काय गृहस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्र-घ्राण-रसन-स्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते इत्येतैः विरूपरूपैः - इष्टानिष्टरूपतया नानारूपैः परिज्ञानैः प्रकृष्टज्ञानैरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ? इत्याह- 'आयट्ठे समणुवा सेज्ज' ति आत्मनो ऽर्थ आत्मार्थः, स च ज्ञान-दर्शन- चारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं - प्रयोजनमात्मार्थं तच्च चारित्रानुष्ठानमेव, समनुवासयेः-सं-सम्यग् यथोक्तानुष्ठानेन, अनुपश्चादनभिक्रान्तं वयः सम्प्रेक्ष्य क्षणम् - अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थं समनुवासयेः - आत्मनि विदध्याः । तेन' वा आत्मार्थेन ज्ञान-दर्शन- चारित्रान्म १ अथवा 'अर्थशाद् विभक्तिपुरुषपरिणाम' इति कृत्वा तेन वृ० । १।२।१ ॥१३०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy