SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आचा० । १।१६ प्रदी० PRIRILIREACHASHISHUSHIRORRAHASTOG तथा द्वि-त्रि-चतु:-पञ्चेन्द्रियभेदाच्च भिद्यन्ते । एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः। योनिसङ्ग्रहगाथे "पुढवि-दग-अगणि-मारुय-पत्तेय-निओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥१॥ विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु। तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाइं ॥२॥' [ एते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलकोटिपरिमाणम् "कुलकोडिसयसहस्सा बत्तीसढनव य पणवीसा। एगिदिय-बि-तिइंदिय-चउरिंदिय-हरियकायाणं ॥१॥ अद्धतेरस बारस दस दस नव चेव कोडिलक्खाई। जलयर-पक्खि -चउप्पय-उर-भुयपरिसप्पजीवाणं ॥२॥ १ पृथ्व्युदकाग्निमारुतप्रत्येकनिगोदजीवयोनीनाम् । सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः ॥१॥ विकलेन्द्रियेषु द्वे वेतनश्चतस्रश्च नारक-सुरयोः । तिरश्चा भवन्ति चतस्रश्चतुर्दश मनुष्याणां लक्षाः ॥२॥ २ बत्तीस सगट्ट नव-पा० । TolgSGERESERESSERE ॥९ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy