________________
भाषान्तरम्
पर्युषणा- ष्टाह्निका व्याख्यान
४६ ॥
प्रभावथी त्यां उत्पन्न थाय छे. तथा पर्युषण पर्वने विषे चैत्यपरिपाटी करवी. कयुं छे के| " दर्शनेन जिनेंद्राणां साधूनां वंदनेन च । न तिष्ठति चिरं पापं छिद्रहस्ते यथोदकम् ॥१॥"
भावार्थ:-जिनेश्वरमहाराजना दर्शन करवाथकी तथा साधुओने वंदन करवाथी जेम छिद्रवाळा हस्तमा पाणी टकी शकतुं नथी तेम देवगुरुना दर्शन करवाथी घणा काळनां पापकर्म नाश पामे छे. वळी कहाँ छ के| "दर्शनात् दुरितध्वंसी, वंदनाहाञ्छितप्रदः। पूजनात्पूरकःश्रीणां, जिनःसाक्षात् सुरद्रुमः॥२॥"
भावार्थ:-वळी जिनेश्वर महाराजना दर्शन करवाथी दुरित (पाप) नो नाश थाय छे, तथा जिनेश्वर महाराजने वंदन करवाथी वांछित फळनी प्राप्ति थाय छे तथा जिनेश्वर महाराजनी पूजा करवाथी विविध प्रकारनी लक्ष्मीनी प्राप्ति थाय छे. बळी पण कयु छ के
"यास्याम्यायतनं जिनस्य लभते ध्यायंश्चतुर्थ फलं, षष्टं चोत्थित उद्यतोऽष्टममथो गंतुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥१॥"