________________
OSOSLAOSASSASSASSASSAR
| सन्दिष्टः प्राग् पश्चादनुज्ञातो वेति ततो गच्छति, कथम् ?-ससहायः, कियन्तं कालं यावत्ससहायो ब्रजति -1 'यावत्प्रभातं' जातसूर्योदय इत्यर्थः, ससहायश्च प्रभातं यावद्बजति श्वापदादिभयात् , एवमसौ साधुजन् ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह-उपयोगं करोति, किंविषयम् ?-उभयविषयं, मूत्रपुरीषपरित्याग इत्यर्थः, कस्मादेवं चेत् प्रामसनिधान एव[ स्थण्डिलसद्भावाद् गवादिसंस्थानात् ॥ अथ रात्री गच्छतः कश्चिदपायः संभाव्येत ततः प्रभातं यावत्स्थातव्यं, तथा चाह
हिमतेणसावयभया दारा पिहिया पहं अयाणंतो।
अच्छइ जाव पभायं वासियभत्तं च से वसभा ॥११॥ हिम-शीतं स्तेनाः-चौराः श्वापदानि-सिंहादीनि, एतद्भयात्प्रभातं यावदास्ते, यदि पुरस्य द्वाराणि पिहितानि ग्रामस्य | फलहक पथानं वाऽजानं स्तिष्ठति यावत्प्रभातमिति । एवं च प्रभातं यावस्थिते गन्तरि 'वासिकभक्तं' दोषान्नं 'से' तस्य 'वसभा' गीतार्था आनयन्ति । अथ केभ्यस्तदानीयते ?
ठवणकुल संखडीए अणहिंडते सिणेह पयवज्ज । भत्तढिअस्स गमणं अपरिणए गाउयं वहइ ॥ १२॥
स्थापनाकुलेभ्यः तथा 'संखडीए' त्ति सामयिकी भाषा भोजनप्रकरणार्थे तस्य वा, के पुनस्तदानयन्त्यत आह-'अणहिं|डते' ये भिक्षां न पर्यटितवन्तः, कस्मात्पुनस्ते भक्तमानयन्ति ?, उच्यते, तेषामहिण्डकानां गृहस्था गौरवेण प्रयच्छन्ति, कीदृशं पुनस्तैर्भक्तमानयनीयम् -'सिणेहपयवजति स्नेहेन-घृतादिना पयसा-क्षीरेण(वर्जित)भक्तं गृह्णन्ति, न तैलं ग्राह्यम-|