SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ R ECACACASSESARGASCCESS एगं पायं जिणकप्पियाण थेराण मत्तओ बिइओ। एयं गणणपमाणं पमाणमाणं अओ वुच्छं ॥ ६७९॥ एकमेव पात्रक जिनकल्पिकानां भवति, स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति, इदं तावदेकद्व्यादिकं गणणाप्रमाणम् , इत ऊर्द्व प्रमाणप्रमाणं वक्ष्ये, तत्र पात्रकस्य प्रमाणप्रमाणप्रतिपादनायाह तिणि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इत्तो हीण जहन्नं अइरेगत रंतु उक्कोसं ॥ ६८०॥ इणमण्णं तु पमाणं नियगाहाराउ होइ निष्फन्नं । कालपमाणपसिद्धं उदरपमाणेण य वयंति ॥ ६८१॥ उक्कोस तिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूणभरियं जं पजत्तं तु साहुस्स ॥ ६८२॥ एयं चेव पमाणं सविसेसयरं अणुग्गहपवत्तं । कंतारे दुभिक्खे रोहगमाईसु भइयत्वं ॥ ६८३ ॥ SI समचउरसं वट्ट दोरएण मविजइ तिरिच्छय उड्डमहो य, सो य दोरओ तिण्णि विहत्थीओ चत्तारि अंगुलाई जति होइ ततो भाणस्स एवं मज्झिमं पमाणं, 'इतः' अस्मात्प्रमाणाद्यद्धीनं तजघन्यं प्रमाणं भवति, अथातिरिक्तप्रमाणं मध्यमप्रमाणाद्भवति ततस्तदुत्कृष्टप्रमाणमित्यर्थः, तथेदमपरं प्रमाणान्तरं प्रकारान्तरेण वा पात्रकस्य भवति-इदमन्यत्प्रमाणं निजेनाहारेण निष्पन्नं वेदितव्यं, एतदुक्तं भवति-काञ्जिकादिद्रवोपेतस्य भक्तस्य चतुर्भिरङ्गलैरूनं पात्रकं तत्साधो क्षयतो यसरिनिष्ठितं याति तत्तादृग्विधं मध्यमप्रमाणं पात्रकं, तच्चैवंविधं कालप्रमाणेन ग्रीष्मकाले प्रमाणसिद्धं पात्रकं भणन्ति, उदरप्रमाणेन सिद्धं च 'वदन्ति' प्रतिपादयन्ति । कालप्रमाणसिद्धं पात्रकमुदरप्रमाणसिद्धं च पात्रकं प्रतिपादयन्नाह-उत्कृष्टा तृड् मासयोः-ज्येष्ठाषाढयोर्यस्मिन् काले स उत्कृष्टतृण्मासः कालस्तस्मिन्नुत्कृष्टतृण्मासकाले द्विगव्यूताध्वानमात्रादागतो ANSLAGAGRAM
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy