________________
नियुक्ति
श्रीओघ- कल्पिकसत्काः पात्रकाद्या मुखवस्त्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अतिरिक्तस्तु मात्रकश्चोलपट्टकश्च उपधिनिरूभवति, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति । इदानीं सङ्ग्रहगाथया सर्वमेतदुपसङ्गहन्नाह
पणं नि. द्रोणीया
जिणा बारसरूवाइं, थेरा चउद्दसरूविणो । अजाणं पन्नवीसं तु, अओ उहुं उवग्गहो ॥ ६७१॥ वृत्तिः
जिनानां-जिनकल्पिकानां 'द्वादश रूपाणि' उक्तलक्षणानि भवन्ति, स्थविराणां 'चतुर्दश रूपाणि उक्तलक्षणानि भव॥२०॥ |न्ति, 'आर्याणां' भिक्षुणीनां पञ्चविंशत्यवयवः ओघतः, स च वक्ष्यमाणलक्षणः, 'अत ऊर्दू उक्तप्रमाणात् सर्वेषामेव य8
उपधिर्भवति स उपग्रहो वेदितव्यः । इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति, तस्योपधेर्मध्ये कानिचिदुत्तमान्यङ्गानि कानिचिजघन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाह| तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गुच्छगपत्तगठवणं मुहणंतगकेसरि जहन्नो ॥ AR| __ तत्र ये प्रच्छादकाः कल्पा इत्यर्थः पतदहश्चेत्येष जिनकल्पिकावधेमध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि, अत्रामुनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रकस्थापनं मुखानन्तक-मुखवस्त्रिका पात्रकेसरिका-पात्रमुखवस्त्रिका चेति, एष जिनकल्पावधेमध्ये जघन्यः-अप्रधानश्चतुर्विध उपधिरिति, पात्रकबन्धः पटलानि रजस्त्राणं रजोहरणमित्येष चतुर्विधोऽप्युपधिजिनकल्पिकावधेमध्ये मध्य उपधिः-न प्रधानो नाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टजघन्यमध्यम उपधिरिति । इदानीं स्थविरकल्पिकानां प्रतिपादयति, तत्रापि प्रथमं मध्यमोपधिप्रतिपादनायाह
॥२०८॥ पडलाई रयत्ताणं पत्ताबंधो य चोलपट्टो य । रयहरण मत्तओऽवि य थेराणं छविहो मज्झो ॥ ६७३ ॥
ROSARICAREERS