SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीओघ C+SS कालग्रहण •विधिः नि. ६६० भा. ३११ द्र साहू उद्वेइ, सोवि ततिए मंडलए तिण्णि वारा लेइ, लिंतस्स जदि न सुज्झति ताहे भग्गो कालो, एत्थ लंताण साहूण नियुक्तिः नव वारावसाणे पभा फुट्टति, ततो तीए वेलाए पडिक्कमन्ति, अह तिण्णि कालगाहिणो नत्थि किंतु दुवे चेव, तत्तो इक्को द्रोणीया | पढमं पढमकालमंडलए तिण्णि वारा उ लेऊण ततो बितिए दो वारे गिण्हइ, ततो बितिओ साहू बीयए चेव कालमंडवृत्तिः |लए एक्कं वारं लेऊण ततो तइए मंडले तिन्नि वारातो गेण्हइ, एवं चेव नव वारा हवंति, अहवा पढमे चेव कालमंडलए ॥२०६॥ एगो चत्तारि वाराओ लेइ, बितिओ पुण बितिए कालमंडलए दो वाराओ लेइ, ततिए तिन्नि वाराज लेइ सो चेव बितिओ, एवं वा दोण्हं साहूणं नव वाराओ भवंति, अह एक्को चेव कालग्गाही ततो अववाएण सो वेव पढ़मे तिन्नि वारा लेइ, पुणो सो चेव बितिए मंडले तिन्नि वारा लेइ, पुणो सो चेव ततिए मंडलए तिन्नि चेव वाराओ लेइ । एसो पाभाइकालस्स विही । एवं च सति कालस्स पडिकमित्ता सुवंति, एगो न पडिक्कमति, सो अववाएण काले निवेदिस्सइ ॥ इदानीं यदुक्तं "वासामु य तिणि दिस"त्ति तद्व्याख्यानयन्नाह वासासु य तिणि दिसा हवंति पाभाइयम्मि कालंमि।सेसेसुतीसुचउरो उउंमि चउरोचउदिसंपि॥३११॥(भा०) * वर्षासु तिस्रो दिशो यदि कुड्यादिभिस्तिरोहिता न भवन्ति ततः प्राभातिककालग्रहणं क्रियते, शेषेषु त्रिषु कालेषु चत स्रोऽपि दिशो यदि कुड्यादिभिस्तिरोहिता न अवन्ति ततो गृह्यन्ते कालाः१, नान्यथा, 'उमि चउरो चदिसंपित्ति ऋतुबद्धे काले चत्वारोऽपि काला गृह्यन्ते यदि चतस्रोऽपिदिशोऽतिरोहिता भवन्ति नान्यथा, एतदुक्तं भवति-चतसृष्वपि दिक्षु यद्यालोको भवति ततश्चत्वारोऽपि काला गृह्यन्ते। इदानीम् "उउबद्धे तारका तिष्णिा"नि व्याख्यायने ॥२०॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy