SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया • वृत्तिः -RRECAR वस्त्रादिप्र. त्युपेक्षणा |नि. ६२९ | पठनादि नि. ६३० भूमित्रयप्रत्युपेक्षणा नि. ६३१ ॥१९॥ पुनश्च गोच्छको यः पात्रकस्योपरि दीयते पच्छा पडिलेहणीयं पत्ताबंधो पडलाई रयत्ताणं पत्तयं चैव, यदि मत्तओ अरिक्को तो एवं, अह रिक्को सो चेव पढमं निक्खिप्पइ, पुनश्च मात्र निक्षिप्य स्वकीयमवग्रहं-पतदहं प्रत्युपेक्षते, ततो गुरुप्रभृतीनां सत्का उपधयः प्रत्युपेक्ष्यन्ते भक्तार्थिकैः, 'अणुण्णवण'त्ति ततो गुरुमनुज्ञापयति, यदुत 'संदिसह ओहियं पडिलेहेमोत्ति ततः शेषाणि-गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि तानि प्रत्युपेक्षन्ते, ततः स्वकीयं पायपुंछणगं-रजोहरणं च प्रत्युपेक्षन्ते, भक्तार्थिन एवमनेन क्रमेण प्रत्युपेक्षणं कुर्वन्ति ॥ जस्स जहा पडिलेहा होइ कया सो तहा पढइ साहू । परिय इ.व पयओ करेइ वा अन्नवावारं ॥ ६३१॥ पुनश्च यस्य साधोर्यथैव प्रत्युपेक्षणा भवति 'कृता' परिनिष्ठिता स तथैव पठति परिवर्तयति वा-गुणयति वा पूर्वपठितं प्रयतः-प्रयलेन करोति चान्यसाधुना समभ्यर्थितः सन् व्यापार-किञ्चिदितिकर्मयोगं, यदिवाऽन्यं व्यापार तूर्णनादि करोति।। चउभागवसेसाए चरिमाए पडिक्कमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसई पेहे ॥ ६३२॥ अहियासिया उ अंतो आसन्ने मज्झि तह य दूरे य । तिन्नेव अणहियासी अंतो छच्छच्च बाहिरओ ॥ ६३३ ॥ 8|| एमेव य पासवणे बारस चउवीसइंतु पेहित्ता । कालस्सवि तिन्नि भवे अह सूरो अस्थमुवयाई ॥ ६३४ ॥ एवं स्वाध्यायादि कृत्वा पुनश्चतुर्भागावशेषायां चरमपौरुष्यां प्रतिक्रम्य कालस्य ततः स्थण्डिलानि प्रत्युपेक्ष्यन्ते, किमर्थम् ?, उच्चारार्थ तथा प्रश्रवणार्थं च स्थानानि चतुर्विंशतिपरिमाणानि प्रत्युपेक्षन्ते । इदानीं क्व ताः स्थण्डिलभूमयः | प्रत्युपेक्षणीयाः ? इत्यत आह-अधिकासिका भूमयोयाः सञ्जावेगेनापीडितः सुखेनैव गन्तुं शक्नोति ता एवंविधाः 'अन्तः' R CARRIAGES ॥१९९॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy