________________
एकाकित्वे
'श्रीओघ- है खुभिए वा एगागी होज्जा, जहा उज्जेणीए अरहट्टमाला पडिआ, लोगो सबो पलाओ मालवा पडियत्ति, एरिसे खुभिए एगागी नियुक्तिः होजा, जो जओ सोतओणासति । दारं ॥ अधुना यदुक्तं राजभयद्वारे, 'वायनिमित्तं च से पउस्सेज'त्ति तझ्याचिख्यासुराह
कारणानि द्रोणीया
भा.२६-२७ तस्स पंडियमाणस्स, बुद्धिल्लस्स दुरप्पणो । मुद्धं पाएण अक्कम्म, वाई वाउरिवागओ ॥ २७॥ (भा०). वृत्तिः
है आह चोदकः-शोभनं स्थानं तद् व्याख्यायाः, ननु क्षुभितद्वारेणान्तरितत्वात्कोऽयं प्रकारः १ इति, अत्रोच्यते, नियु-द्र ॥१९॥ क्तिग्रन्थवशाददोषः । यतोऽत्रैकगाथया "अंतेउरे" इत्यादिकया राजभयक्षुभितद्वारे उक्ते ततस्तत्रानवसरत्वादिहैव युक्ता
व्याख्या, 'तस्येति 'तस्य' राज्ञो भयहेतोः, कथंभूतस्य ?-'पण्डितमानिनः' पण्डितमन्यस्य पण्डितमात्मानं मन्यते स एवं
मन्यो, ज्ञानलवदुर्विदग्धत्वात् , बुद्धिं लातीति बुद्धिलो बुद्धिलस्य 'दुरात्मनः' मिथ्यादृष्टित्वादभद्रत्वाच्छासनप्रत्यनीकछात्वात्स तथा तस्य, किमित्याह-'मूर्द्धानं' उत्तमाङ्गं पादेनाक्रम्य 'वादी' वादलब्धिसंपन्नः साधुर्वायुरिवागतः-अभीष्टं स्थान ||
प्राप्त इत्यक्षरार्थः, समुदायार्थस्तु-स राजा पण्डितंमन्यतया दर्शनं निन्दति, तद्वादी वा कश्चित् , तत्र च साधुर्वादी, तेन सभां प्रविश्य न्यायेन पराजितः, तथाऽपि न साधुकारं ददाति प्रभुत्वात्तथाऽपि निन्दति, पुनश्चासौ साधुर्वादी विद्यादि
॥१९॥ |बलेन सभामध्ये तस्य शिरसि पादं कृत्वाऽदर्शनीभूतः, ततश्चासौ परं परिभवं मन्यमानः प्रकर्षेण द्वेष यायात्, इति श्लोकार्थः॥ उत्तमार्थद्वारप्रतिपादनायाह
RISUAAAAAA
क्षोभे वैकाकी भवेत् , यथा रजयिन्यां अरहघटीमाला पतिता, लोकः सर्वः पलायितः-मालवाः पतिता इति, ईशे क्षोभे एकाकी भवेत् , यो यत्र स ततो नश्यति ।