________________
SANSAREERSASARAM
दुल्लभदई व सिधा घयाइ घेत्तूण सेस भुखंति । थोपं देमि व गेण्हामि यत्ति सहसा भवे भरियं ॥१४॥
दुर्लभद्रव्यं वा स्याद्-भवेत् घृतादि तद्गृहीत्वा उपभुज्य च यत् शेषं तद् उज्झति, एवं वा पारिष्ठापनिकं भवति । इदानीं सहस-12 दाणत्ति व्याख्यानयनाह-'थोवंदेमी'त्यादि,स्तोकं दास्यामीत्येवं चिन्तयन्त्या गृहस्थया सहसा-अतर्कितमेव तत् साधुभाजनं भृतं,साधुर्वा चिन्तयति स्तोकं ग्रही-प्यामीति, पुनश्चातर्कितमेव भाजनं भृतं, ततश्चैवमतिरिक्तं भवति, पुनश्च परिष्ठाप्यत इति ।
एएहिं कारणेहिं गहियमजाया उ सा विगिंधणया। आलोगंमि तिपुंजी अद्धाणे निग्गयातीणं ॥१५॥ | - एभिः पूर्वोक्तकारणैर्यगृहीतं भक्तं सा 'अजातविगिंचणय'त्ति अजाता परिष्ठापनोच्यते, तस्याश्चाजातायाः साध्वालोके त्रयः पुजाः क्रियन्ते, किमर्थमित्याह-'अद्धाणे निग्गयाईणं' अध्वाने निर्गतास्तदर्थ त्रयः पुञ्जाः क्रियन्ते, आदिग्रहणाकदाचित्त एव कारणे उत्पन्ने गृह्णन्तीति । आहएको ब दो व तिनि य पुंजा कीरति किं पुण निमित्तं । विहमाइनिग्गयाणं सुद्धेयरजाणणहाए ॥ ६१६॥13 ___एको वा द्वौ वा त्रयो वा पुञ्जाः किं पुनर्निमित्तं क्रियन्ते ?, उच्यते, 'विहमादि' विहः-पन्यास्तदर्थं निर्गतानांसाधूनां शुद्धतरभक्तपरिज्ञानार्थ त्रयः पुञ्जकाः क्रियन्ते, आदिग्रहणाद्वास्तव्यानामेव कदाचिदुपयुज्यते इतिकृत्वा परिज्ञानार्थ त्रयः पुञ्जकाः क्रियन्त इति । इयं च गाथाऽनन्तरातीतगाथाया व्याख्यानभूता द्रष्टव्येति ।
एवं विगिचित्रं निग्गयस्स सन्ना हवेज तं तु कहं ?। निसिरेजा अहव धुवं आहारा होइ नीहारो॥६१७॥ 'एवं' उक्तेन प्रक्रमेण परिष्ठापनार्थ विनिर्गतस्य यदि 'सञ्जा' पुरीपोत्सर्जने बुद्धिर्भवेत् 'तत्कथं ? किं तत्र कर्तव्य
CARBARICHESARGAMACHAR