SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- है उवजीवि अणुवजीवी मंडलिं पुत्ववन्निओ साहू । मंडलिअसमुदिसगाण ताण इणमो विहिं वुच्छं ॥५४७॥ मत्स्यवृत्तं नियुक्तिः तत्र मण्डल्युपजीवी साधुरनुपजीवी च पूर्वमेव द्विविधो व्यावर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिशकानां द्रोणीया नि. ५४२ ५४३ भाववृत्तिः यो विधिर्भवति तं वक्ष्ये ॥ ते च कथं मण्डल्यामसमुद्देशका भवन्ति ?, अत आह ग्रासैषणा | आगाढजोगवाही निजूढत्तहिआ व पाहुणगा। सेहा सपायछित्ता बाला वुवमाईया ॥५४८॥ नि. ५४४. ॥१८॥ PI आगाढयोगो-गणियोगः तत्स्था ये ते मण्डली नोपजीवन्ति, 'निजूढत्ति अमनोज्ञाः कारणान्तरेण तिष्ठन्ति ते पृथगद ५४६मण्ड भजते, तथाऽऽत्मार्थिकाश्च पृथग् भुञ्जते प्राघूर्णकाश्च, यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्या दीयते, ततस्तेऽप्येकाकिनोल्युपजीवीभवन्ति, शिक्षका अपि सागारिकत्वात् पृथग भोज्यन्ते, सप्रायश्चित्ताश्च पृथगू भोज्यन्ते, यतस्तेषां शबलं चारित्रं, शबल | तरे नि. ५४७-५४८ चरित्रैः सह न भुज्यते, बालवृद्धा अप्यसहिष्णुत्वात्प्रथममेव भुञ्जतेऽतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दि | आलोक शका भवन्ति, आदिग्रहणात्कुष्ठव्याध्याद्युपद्रुता इति ॥ ते च भुञ्जानाः सन्त आलोके भुञ्जते, स चालोको द्विविधो |नि.५४९ भवतीत्येतदेवाह दुविहो खलु आलोको दो भावे य दवि दीवाई। सत्तविहो पुण भाव आलोगं तं परिकहेऽहं ।।५४९॥ द्विविध आलोको-द्रव्यालोको भावालोकश्च, तत्र ;व्यालोकः प्रदीपादिः, भावविषयः पुनरालोकः सप्तविधः, तं च ॥१८॥ कथयाम्यहं, तत्र भावालोकस्येयं व्युत्पत्तिः-आलोक्यत इत्यालोकः-स्थानदिगादिनिरूपणमित्यर्थः। तं च सप्तविधमपि प्रतिपादयन्नाह ASSOURASHUR
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy