SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१६९॥ वति, 'महल्लया' इति महत्प्रमाणं वा तद्गृहस्थस्य भाजनं तस्योत्क्षेपे सति दोषा भवन्ति, अथवा 'महल्लया' इति महता भण्ड- पतितगुरु' केन दीयतामित्येवं कदाचिदसौ साधुर्भणति, ततश्च लुब्धता साधोरुपजायते, तथा वधश्च-तस्यैव साधोः पादस्योपरिभण्डकेनकद्वारे नि. ४८१-४८२ पतितेन वधोभवति, तथा दाह'त्ति दाहो वा भवति यदि तदुष्णं भण्डकं भवति,अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्गृहप भा. . तेर्वा 'अचियत्तं वा अप्रतीतिर्वा भवति,महाप्रमाणकेन भण्डकेन दीयमाने सति व्यक्च्छेदो वा तव्यस्यान्यद्रव्यस्य वा भवति, २५९.२६० षट्कायवधश्च भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाह, तत्राद्यावयवमाह| गुरुदोण व पिहि सयं व गुरुयं हवेज जं दवं। उक्खेवे निक्खेवे कडिभंजण पाय उवरिं वा ॥ २५९॥ (भा०)॥ . गुरुद्रव्येण वा 'पिहितं' घहितं तद्रव्यं भवेत् , स्वयं वा तद्रव्यं गुडपिण्डादि गुरुकं भवेत् , ततश्च तस्य 'उत्क्षेपे' उत्पाटने निक्षेपे च पुनर्मोचने सति कटिभङ्गो भवति,पादस्योपरि पतेत्ततश्चात्मविराधना भवति । 'महल्लया' इति व्याख्यानयन्नाहमहल्लेण देहि मा डहरएण भिन्ने अहो इमो लुद्धो । उभए एगतरवहो दाहो अच्चुण्ह एमेव ॥२६०॥ (भा०)॥ ॥१६९॥ कश्चित्साधुः कडुच्छिकया ददती स्त्रियं एवं ब्रूते-यदुत 'महल्लेण' बृहता भाजनेन स्थाल्यादिना देहि, मा 'डहरकेण' लघुना प्रयच्छ कडुच्छुकादिना, ततः सा तथैव करोति, अशक्नुवत्याश्च कदाचित्तद्भाजनं भज्यते ततो भिन्ने सति तस्मिन् |भाजने गृहस्थ एवं भणति-यदुताहो ! अयं साधुर्महालुब्धः येन बृहता भाजनेन दीयमानं गृह्णाति, तत 'उभयस्य' साधु
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy