________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१६२॥
भवति ततश्चात्मविराधना । तथा निष्क्रमणप्रवेशस्थानं गोमहिषाश्वादीनां वर्जयित्वा तिष्ठति भिक्षागहणार्थ । तथा प्रकारान्तरेण संयमोपघातं दर्शयन्नाह
यांस्थानद्वा| पुढविदगअगणिमारुयतरुतसवजमि ठाणि ठाइजा। दिती व हेतु उवरिं जहा न घटेइ फलमाई ॥४६५॥ र नि.४६३. __ पृथिव्युदकाग्निमारुततरुत्रसैर्वर्जिते स्थाने स्थातव्यं, यथा वा भिक्षां प्रयच्छन्ती गृहस्थी 'अधो' भूमौ 'उपरि' च नीवा
४६३ भा. दौ न सङ्घट्टयति फलादि तत्र प्रवेशे स्थितो गृह्णाति । इदानीं प्रवचनोपघातप्रदर्शनायाह
२४० दातृ
द्वारं नि. उच्चारे पासवणे सिणाण आयमणठाण उक्कुरुडे । निद्धमणमसुइमाई पवयणहाणी विवजेजा ॥ ४६६॥
४६७-४६८ प्रश्रवणस्य उच्चारस्य स्नानस्य आचमनस्य च यत्स्थानं तथा कज्जत्थोकुरटिकास्थानं तथा निर्द्धमनस्थान-उपघसरस्थानं टू यत्र वाऽशुचि प्रक्षिप्यते स्थाने, एतेषु स्थानेषु भिक्षां गृह्णतः प्रवचनोपघातो भवति, ततः सर्वप्रकारैः प्रवचनहानि-हीलनां वर्जयेत् । उक्त स्थानद्वारम् , अधुना दातृद्वारमुच्यते, तत्र चैतानि द्वाराणि___ अवत्तमपहु धेरै पंडे मत्ते य खित्तचित्ते य । दित्ते जक्खाइडे करचरछन्नेऽन्ध णियले य॥ ४६७।।
तहोसगुविणीबालवच्छकंडंतपीसभज्जती। कत्ती पिंजंती भइया दगमाइणो दोसा ॥ ४३८॥ 'अव्यक्तः' अष्टानां वर्षाणामधो बालः, स यद्यपि भिक्षां ददाति तथापि न गृह्यते, तथा अप्रभुर्यस्तस्य हस्तान्न गृह्यते ॥१५॥ तथा स्थविरहस्तात् 'पण्डकात्' नपुंसकहस्तात् , मत्तो यः सुरया पीतया तस्य हस्तान्न गृह्यते, क्षिप्तं चित्तं यस्य द्रविणाद्यपहारे सति चित्तविभ्रमो जातः, तथा दीप्तं चित्तं यस्यासकृच्छत्रुपराजयाद्युत्कर्षेणातिविस्मयाभिभूतस्य चित्तहासो जाता|