SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ROSA BAHARASSASSINATE भिक्षार्थ प्रविष्टः कथको धर्मकथां कुर्वन्नास्ते, ततश्च तस्य द्वितीयो वारयति-मा कृथा धर्मकथां ग्लानादयः सीदन्तीति, अथवाऽऽगत्य गुरोः कथयति यदुतायं धर्मकथां कुर्वस्तिष्ठति, गुरुरपि तं निवारयति, यदि वारितोऽपि कथयति तदा | स एवमेकाक्येव संजायते । 'काहिए'त्ति गयं, मायावी भद्रकं भुते अत एव एकाकी गच्छति ॥ 'माइल्ले'त्ति गयं, अलसे'त्ति व्याख्यायते| अलसो चिरं न हिंडइ लुद्धो ओहासए विगईओ। निद्धम्मो सणाई दुल्लहभिक्खे व एगागी ॥२२५॥(भा०) ___ अलसश्चिरं न हिण्डते कतिपयां भिक्षां गृहीत्वाऽऽगच्छति । 'अलसे'त्ति गयं 'लुद्धो'त्ति भण्णति, लुब्धो विकृती: प्रार्थयते, ततश्चैकाक्येव याति । 'लुद्धे'त्ति गयं 'णिद्धम्म'त्ति भण्यते, निर्धर्मा अनेषणीयादि गृह्णाति, अपरसाधुप्रेरितंश्चै-* काकीभूयैवाटति । 'णिद्धमेत्ति गयं, 'दुल्लभेत्ति भण्यते, दुर्भिक्षे-दुर्लभभिक्षायां संघाटं नेच्छति एकाक्येव भिक्षयति, ततश्चैकाक्येव भवति, 'दुल्लभेत्ति गतं, 'अत्ताहिट्ठियत्ति व्याख्यायतेअत्ताहिट्ठियजोगी असंखडीओ वऽणि सवेसि । एवं सोएगागी हिंडइ उवएसऽणुवदेसा ॥ २२६ ॥ (भा०)। । आत्माधिष्ठितेन लब्धेन भक्तादिना युज्यत इति आत्माधिष्ठितयोगी अत्तलद्धिओ इत्यर्थः, स एकाकी भवति । 'अ.| त्ताहिटिए'त्ति गयं, 'अमणुन्ने त्ति व्याख्यायते-'असंखडिओ वणिट्ट सोसिंति कलहकारकः सर्वेषामनिष्टः सन् ४ ततश्चैकाकी क्रियते, एवमेभिः कारणैरेकाक्यसौ हिण्डते, उपदेशेन अनुपदेशेन वा, उपदेशेन गुरुणाऽनुज्ञातः अनुपदेशेनगुरुणाऽनुक्तः । व्याख्यातं सङ्घाटकद्वारम् , अधुनोपकरणद्वारमुच्यते
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy