________________
WASICHARAOSASSASSICO
यतः स सन्निधिमन्तरेण न भवति, यतश्चैवमतो जीवदयार्थ सुकुमारत्वादसन्निधिरिति च कृत्वा खञ्जनलेप एभिः कारणै
रुक्तो-भणितः। आह-एवं हि सुकुमारं लेपमिच्छतस्तस्य विभूषा भवति ?, उच्यते, नैतदस्ति, यतःहैसंजमहेउं लेवो न विभूसाए वदंति तित्थयरा । सइ असइ य दिलुतो सइसाहम्मे उवणओ उ॥४०४॥ दि| PI 'संयमहेतु' संयमनिमित्तं लेप उक्तो न विभूषार्थ वदन्ति तीर्थकराः । अत्र च सईदृष्टान्तः असईदृष्टान्तश्च । एक्कमि
संनिवेसे दो इत्थियाओ, ताणं एका सई अण्णा असई, जा सा सई सा अत्ताणं विभूसंती अच्छइ, असईवि एवमेव, तओ सईए भत्तारभत्तित्तिकाउं उवणवेसो लोगेण गणिजइ न य हसिज्जइ, असईए उण वेसो उल्लणो लोए हसिजइ, यतस्तस्या असौ वेषोऽन्यार्थ वर्तते । एवमत्र सतीसाधर्म्य उपनयः कर्त्तव्यः, यथा सत्या विभूषां प्रकुर्वत्या अपि सा विभूषा लोकेनान्यथा न कल्प्यते एवं साधोः संयमार्थ शोभनं लेपयतोऽपि न विभूषादोष इति ॥ इदानीं मुद्रिकादिबन्धान व्याख्यानयति, तत्संबन्धं प्रतिपादयन्नाह
भिजिज लिप्पमाणं लित्तं वा असइए पुणो बंधो। मुद्दिअनावाबंधो न तेणएणं तु बंधिजा ॥ ४०५ ॥ भिद्येत्तल्लिप्यमानं पात्रकं वा लिम्पितं वा सद्भिद्येत ततोऽन्यस्थाभावे पुनरपि बध्यते-सीव्यते, तत्र मुद्रिकाबन्धस्येयं स्थापना- नौबन्धः पुनर्द्विविधो भवति, तस्य चेयं स्थापना-६४। स्तेनकबन्धः पुनर्गुप्तो भवति, मध्येनैव पात्र| ककाष्ठस्य दवरको याति तावद्यावत्सा राजिः सीविता भवति, तेन.६४ स्तेनकबन्धेन दुर्बलं पात्रं भवत्यतोऽसौ वर्जनी| यः । इदानीं स लेप उत्तममध्यमजघन्यभेदेन त्रिविधो भवत्यत आह