________________
R
वृत्तिः
HD
श्रीओघ- अणुवर्दृते तहवि हु सवं अवणित्तु तो पुणो लिंपे । तज्जाय सचोप्पडगं घगरहअंततो धोवे ॥४०१॥ पपिण्डे नियुक्तिः __ अनुपतिष्ठति-अरुह्यमाणे अरुझंते, एतस्मिन् पात्रके 'तथाऽपि तेनापि प्रकारेण यदा न रोहति तदा सर्व लेपमपनीय पात्रलेपना. द्रोणीया
दततः पुनर्लिम्पति । एष तावत् खञ्जनलेपविषयो विधिरुक्तः, इदानीं तज्जातलेपविधि प्रदर्शयन्नाह-तज्जायसचोप्पडगा नि. ३९९तस्मिन्नेव जातस्तज्जातो-गृहस्थसमीपस्थस्यैवालाबुकस्य 'सचोप्पडगस्स' तैलस्निग्धस्य यद्रजःश्लक्ष्णं चिक्कणं लग्नं स तज्जा
४०३ ॥१४५॥ 18|तलेप उच्यते, एवं तज्जातलेपः, सचोप्पडं-सस्नेहं यत्पात्रकं तद् 'घट्टगरइतं' घट्टकेन रचितं-मसृणितं घृष्टं सत्ततः.काञ्जि-11 केन क्षालयेत् । कतिप्रकारः पुनर्लेपः ? इत्यत आह
तज्जायजुत्तिलेवो खंजणलेवो य होइ बोडबो । मुद्दिअनावाबंधो तेणयबंधेण पडिकुट्ठो ॥४०२॥ तज्जातलेपो युक्तिलेपः-पाषाणादिः खञ्जनलेपश्चेति विज्ञेयः। एवं च यदा तत्पात्रकं पूर्वमेव भग्नं भवेत्तदा किं कर्त्तव्य-12 मित्यत आह-तदाऽन्यद्गृह्यते पात्रकं, यदाऽन्यस्याभावस्तदा किं कर्त्तव्यमित्यत आह–मुद्दिअनावाबंधोत्ति तदा 8 तदेव पात्रकं सीवयति, केन पुनर्बन्धेन तत्सीवनीयं ?, मुद्रिकाबन्धेन-ग्रन्थिबन्धेन सीवयति यादृशो नावि बन्धो भवति. तत्सदृशेन गोमूत्रिकाबन्धेनेत्यर्थः, अन्यः स्तेनकबन्धो गूढो भवति स वर्जितो यतस्तत्पात्रकं तेन स्तेनकबन्धेनादृढं भवति झुसिरं च होतित्ति । इदानीमेतामेव गाथां व्याख्यानयति,तत्र तज्जातखञ्जनलेपौ व्याख्यातावेव,इदानीं युक्तिले प्रतिपादयति-पटू
॥१४५|| जुत्तीउ पत्थराई पडिकुट्टो सो उ सन्निही जेणं । दयकुसुमार असन्निहि खंजणलेवो अओ भणिओ ॥ ४०३॥
युक्तिलेपः पुनः प्रस्तरादिरूपः, आदिग्रहणाच्छकरिकालेपो वा, स च प्रस्तरादिलेपः प्रतिकुष्ट:-प्रतिषिद्धो भगवद्भि
ACISSISSA