SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ नबिइओ भगा बीए अणंतरं प रितबीजयाकोभंगो अण्णा वृत्तिः २०५ ॥१४॥ जे परंपरपा ARRESS ण बीए तेषामभावात्, बिइओ भंगो २। अण्णा हरिए अणंतरं न पतिडिया तस्याभावात् बीए अणंतरं पइडिआ तइओ३।४ लेपपिण्डे तहा अन्ना ण हरिए अणंतरं पइद्विआ ण बीए अणंतरं पइडिआ तयोरभावात्, चउत्थो ४,एस सुद्धो भंगो । एवं हरितबी-16 | नि. ३८७ |जपदद्वयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्टयं लब्धं । इदानीं हरितबीजयोरेव परम्परप्रतिष्ठितत्वकल्पनया यथा भङ्गच-II भा. २०४तुष्कं लभ्यते तथोच्यते, तच्चैव-हरिते परंपरपइट्ठिआ गड्डी बीए परंपरपइद्विआ एगो भंगो अण्णा हरिए परंपरइद्विआ ण | Xबीए परंपरपइट्ठिआ बीजानामभावात् , बिइओ भंगो, तहा अण्णा हरितेण परंपरपइद्विआ तेषामभावात् बीजे परंपरपइडिआ तइओ अण्णा ण हरिए परंपरपइट्ठिआ णबीए परंपरपइद्विआ चउत्थो भंगो तयोरभावात्, एस सुद्धो भंगो । 'आयादुपयं च ट्रापइद्विअंति एत्थंपि चउभंगो' तथा तेष्वेव हरितबीजेषु आत्मा-आत्मा प्रतिष्ठितः द्विपदं च प्रतिष्ठितमिति, एतस्मिन्नपि |पदद्वये चतुर्भङ्गिका भवति, कथम् ?, आया हरितबीएसु पइडिओ दुपयं च हरितबीएसु पइट्ठिअं एगो भंगो १। तथा आया हरितबीएसु पइडिओ न दुपयं हरियबीएसु पइट्ठिअं बितिओ २, तथा आया न हरितबीजेसु पइडिओ दुपयं च हरितहबीएसु पइट्ठि तइओ ३ । तथा आया हरितबीएसु न पइडिओ दुपयं च हरितबीएसु न पतिट्ठिअं चउत्थो भंगो ४, एसो सुद्धो । एवं अन्नेवि परित्तणंताईहिं भंगा सबुद्धीए ऊहेयवा । हरिते बीएत्ति गयं, चलत्ति व्याख्यानयन्नाहदवे भावे य चलं दमि दुपइडिअंतु जं दुपयं । आया य संजमंमि अदुविहाउविराहणा तत्थ ॥ २०५-(भा०)| ॥१४॥ | चल द्विविधं-द्रव्यचलं भावचलं च, तत्र द्रव्यचलं 'दपइहि तु जं दुपयं' दुष्प्रतिष्ठितं यविपदं-शकटं तद्रव्यचलमुच्यते, तत्र च द्रव्यचले लेपं गृहृत आत्मसंयमविराधना भवति द्विविधा । भावचलप्रतिपादनायाह
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy