________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१३९॥
रक-अपथ्यं तस्यालम्पोयत्वा कृतकृत्यो घट्टयवाह धेनुं । तुम्भंपि अस्थि शतकाच छन्देनेति यादवालपेन , पूनरसी
काउंति गृह्यतेऽस्मिन्निति ग्रहणं-शरावसंपुटं सुसंवर-सुगुप्तं चीवरेण कृत्वा तं शरावसंपुटम् । इदानीं लेपस्यानयने
लेपपिण्डे लिम्पने च पात्रकस्य यो यतनाविधिस्तं वक्ष्ये । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयति
पात्रलेपना. पुत्वण्हे लेवगहणं काहंति चउत्थगं करेजाहि । असहू वासिअभत्तं अकारऽलंभे य दितियरे॥२०३ ॥(भा०)
नि. ३७८पूर्वाहे लेपदानं करिष्यामीतिकृत्वा चतुर्थ-एकमुपवासं कुर्याद् येन निर्व्यापारः सुखेनैव करोति, अथासौ चतुर्थ कर्तुं
भा.२०२न शक्नोति अत्यन्तमसहिष्णुस्ततो वासिकं भक्तं भक्षयित्वा पात्रकाणि लेपयति । 'अकारग'त्ति अथ तद्वासिकभक्तमका
२०३ रक-अपथ्यं तस्यालम्भो वा तया वेलया स न लभते भक्तं ततः 'दितितरत्ति'इतरे' अन्ये साधव आनीय ददति लब्धि| संपन्ना ये। ततश्च लेपयित्वा कृतकृत्यो घट्टयन्नाह- . कयकितिकम्मो छंदेण छंदिओ भणइ लेवऽहं घेत्तुं । तुम्भंपि अस्थि अट्ठो? आम तं कित्तिअंकिंवा?॥ ३८०॥18 | स हि लेपार्थ व्रजन गुरोः कृतिकर्म-द्वादशावर्त्तवन्दनं ददाति, कृतकृतिकर्मा च छन्देनेति-द्वादशावर्त्तवन्दने गुरु-18 वाक्यमेतत्, छन्दितः-अनुज्ञातः सन् भणति-लेपमहं ग्रहीष्यामि ततश्च तुभ्यं भवतामपि अस्त्यर्थित्वं लेपेन ?, पुनरसौ। गुरुभेणति-आमम्-अस्ति कार्य, पुनः साधुर्भणति-'कित्ति' तं लेप कियन्तं ग्रहीष्यामि ? "किं वत्ति किं मल्लिकया| प्रयोजनं तव उत लेपेन ?, आचार्यस्य च लेपेन प्रयोजनं भवति, तस्य गच्छसाधारणं नन्दीपात्रमस्ति तदर्थं तस्य वाऽsचार्यश्चिन्तां करोति ।
सेसेवि पुच्छिऊणं कयउस्सग्गो गुरुं पणमिऊणं । मल्लगरूवे गिण्हइ जइ तेसिं कपिओ होइ ॥ ३८१ ॥
॥
॥१३९॥