________________
श्रीओघनियुक्तिः द्रोणीया • वृत्तिः
॥१३८॥
RAIGARCANARA
अत्र परः पुनरपि चोदयति-एवं नामानीय लेपमाश्रये लिम्पत् पात्रक किंत लेपयित्वा ततो हरी लिप्त स धारयस्तिष्ठतु | पात्रलेपपियावत्तद्धस्तस्थितमेव शोषमुपयाति, किं कारणं?,यतो यूयं 'सद्रवनिक्षेपपरिहारिणः' सद्रवस्य निक्षेप सद्वानक्षपस्त
|ण्डः भा.
१९८-२०१ |शाल यषा भवता त सद्रवांनक्षपपरिहारिणः, एतदक्तं भवति-पात्रकं तोयामपि न निक्षिपथ किं पुनलपालप्तामात । एक
नि. ३७७ मुक्ते सतिं परेणाचार्य आह| एवं होउवघाओ आताए संजमे पवयणे य । मुच्छाईपवडते तम्हा उ न सोसए हत्थे ॥ २०१।। (भ | एवं पात्रकं लिप्तं सद्धस्तेन धारयतो भवत्युपघात आत्मनि संयमे प्रवचने च, तत्रात्मविषया सय
न संयमे प्रवचने च. तन्त्रात्मविषया संयमविषया च कथं ?-| 'मुच्छाई पवडते'त्ति कदाचित्तस्य साधोनिरोधे पात्रक हस्तस्थं धारयतो मूर्छा भवेत्ततश्च प्रपतति, पतितस्य चात्मापघाता भवति अङ्गविनाशलक्षणः, पात्रकभेदे च संयमविराधना भवति, तथा प्रवचनोपघातश्चैवं भवति, त तथा
पनि था पोशातरी , तं तथा पतितं साधु दृष्ट्वा कश्चित्सागारिक एवं ब्रूयात् , यदुत-एतदीयसर्वज्ञेन हस्ते पात्रधारणमुपदिशता अयमप्यपाया भावा नष्ट ३ तस्मादेतद्दोषभयान्न हस्ते शोपयेत् पात्रमिति।
॥१३८॥ दुावहा य हात पाया जुन्ना य नवा य जे उ लिप्पंति जने दाऊणं लिपट पठा य इयरास ॥ ३७७॥ - तानि च लेपयितव्यानि पात्राणि द्विविधानि भवन्ति, 'जूर्णानि' पुराणानि 'नवानि' अधुनै प्रथमं लिप्यन्ते, तत्र यानि जीर्णानि पात्रकाणि लिम्पनीयानि तानि गुरोः प्रदर्श्य लिम्पति, एवं विधा