SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया • वृत्तिः ॥१३८॥ RAIGARCANARA अत्र परः पुनरपि चोदयति-एवं नामानीय लेपमाश्रये लिम्पत् पात्रक किंत लेपयित्वा ततो हरी लिप्त स धारयस्तिष्ठतु | पात्रलेपपियावत्तद्धस्तस्थितमेव शोषमुपयाति, किं कारणं?,यतो यूयं 'सद्रवनिक्षेपपरिहारिणः' सद्रवस्य निक्षेप सद्वानक्षपस्त |ण्डः भा. १९८-२०१ |शाल यषा भवता त सद्रवांनक्षपपरिहारिणः, एतदक्तं भवति-पात्रकं तोयामपि न निक्षिपथ किं पुनलपालप्तामात । एक नि. ३७७ मुक्ते सतिं परेणाचार्य आह| एवं होउवघाओ आताए संजमे पवयणे य । मुच्छाईपवडते तम्हा उ न सोसए हत्थे ॥ २०१।। (भ | एवं पात्रकं लिप्तं सद्धस्तेन धारयतो भवत्युपघात आत्मनि संयमे प्रवचने च, तत्रात्मविषया सय न संयमे प्रवचने च. तन्त्रात्मविषया संयमविषया च कथं ?-| 'मुच्छाई पवडते'त्ति कदाचित्तस्य साधोनिरोधे पात्रक हस्तस्थं धारयतो मूर्छा भवेत्ततश्च प्रपतति, पतितस्य चात्मापघाता भवति अङ्गविनाशलक्षणः, पात्रकभेदे च संयमविराधना भवति, तथा प्रवचनोपघातश्चैवं भवति, त तथा पनि था पोशातरी , तं तथा पतितं साधु दृष्ट्वा कश्चित्सागारिक एवं ब्रूयात् , यदुत-एतदीयसर्वज्ञेन हस्ते पात्रधारणमुपदिशता अयमप्यपाया भावा नष्ट ३ तस्मादेतद्दोषभयान्न हस्ते शोपयेत् पात्रमिति। ॥१३८॥ दुावहा य हात पाया जुन्ना य नवा य जे उ लिप्पंति जने दाऊणं लिपट पठा य इयरास ॥ ३७७॥ - तानि च लेपयितव्यानि पात्राणि द्विविधानि भवन्ति, 'जूर्णानि' पुराणानि 'नवानि' अधुनै प्रथमं लिप्यन्ते, तत्र यानि जीर्णानि पात्रकाणि लिम्पनीयानि तानि गुरोः प्रदर्श्य लिम्पति, एवं विधा
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy