SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भवेत् तद्यतनां वक्ष्यति । उदएत्ति मब, इह कस्मादुदकस्थानमेवमुक्तम् , उच्यते, पृथिवीकायम पनसन्तानस्य च तुल्य*यतनामतिपादनार्थम् । तथा कोत्थलगारिभघरमं घणसंताणाइया व लग्गेजा। उकरं सहाणे हरतणु संचिट्ठ जा सुको ॥ २९२॥ | 'कोत्थलकारिका' गृहकारिका गृहकं मृन्मयं करोति तत्र यतनां वक्ष्यति । मट्टिएत्ति भणि, घनसन्तानिका वा कदाचिल्लगति घणसंतानिया लग्मा, आदिशब्दात्तदण्डकादिः । अधुना सर्वेषामेवैतेषां वतनां प्रतिपादयन्नाह-'उक्करं सवाणे' मूपिकोत्केरः स्वस्थाने मुच्यते-यतनया मूषिकोत्करमध्य एव स्थाप्यते प्रमृज्य, 'हरतणु' अथ हरतप्मुः अधस्त्रात्सलिलबिन्दव उन्मज्य लग्नास्ततस्तावत्प्रतिपालयति यावदेते शोषमुपगच्छन्ति, ततः पश्चात्पात्रं प्रत्युपेक्ष्यते । उदएसि गयं ॥ इयरेसु पोरिसितिगं संचिक्खावेत्तु तत्तिअं छिंदे । सवं वावि विगिंचइ पोराणं महि ताई ॥२९३ ॥ | 'इयरेसुं' ति कोत्थलकारिआधणसंताणयादियाण 'पोरिसितिगं संचिक्खावेउ'त्ति प्रहर–यं सावत्तत्पात्रकं संधि४ खावेत्तु प्रतिपालयति, यदि तवत्याऽपि वेलया नापयाति लतः पाकस्थापनादेस्तावन्मानं छिल्व परित्यज्यते । 'सचं वावि विगिंचति' अन्येषां वा पात्रकस्थापनादीनां सद्भावे सर्वमेव तत्पात्रस्थापनादि परित्यजति । 'पोराणं महिअं ताहे' त्ति अथ तत्कोत्थलकागृहकं न सचेतनया मृत्तिकया कृतं किन्तु पुराणमृत्तिकया ततस्तां पुराणमृत्तिका 'ताहे' त्ति टू तस्मिन्नेव प्रतिलेखनाकालेऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति । पत्तं पमजिऊणं अंतो बाहिं सई तु पप्फोडे । केइ पुण तिण्णि वारा चउरंगुल भूमि पडणभया ॥ २९४ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy