________________
वृत्तिः
श्रीओघ
प्रमृज्य कायोत्सर्गस्थानं ततस्तां निषद्यां सागारिकपुरत एकान्ते मुञ्चति, गते च तत्र गृह्णाति । उक्तमूर्द्धस्थानं, इदानीं है स्थानप्रतिनियुक्तिः निषीदनास्थानं प्रतिपादयन्नाह
लेखनाभा. द्रोणीया संडास पमज्जित्ता पुणोवि भूमि पमजिआ निसिए।राओ य पुवभणिअं तुयट्टणं कप्पई न दिवा॥१५॥ (भा) १५३-१५७
. सण्डासं-जोर्वोरन्तरालं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निषीदेत् । उक्तं निषीदनास्थानं, इदानी
त्वग्वर्तनास्थानमुच्यते, रात्री पूर्वोक्तमेव त्वग्वर्त्तनं, दिवा तु पुनस्त्वग्वतनं न कल्पते, नोक्तं भगवद्भिः, किं सर्वथैव नर ॥१०७॥
कल्पते ? इति, न इत्याहअद्धाणपरिस्संतो गिलाणवुड्डा अणुण्णवेत्तागं । संथारुत्तरपट्टो अत्थरण निवजणाऽऽलोगं ॥ १५६॥ (भा०) ___ अद्धानपरिश्रान्तस्तथा ग्लानो वृद्धश्च, एते त्रयोऽप्यनुज्ञाप्याचास्तितश्च संस्तारकोत्तरपट्टी आस्तीर्य 'निवजण त्ति स्वपन्ति | 'आलोक न्ति सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति,मा भूत् सागारिकस्य शङ्का स्यात् , यदुत-नूनं रात्रौ सुरतप्रसङ्गे स्थितोऽयमा-18 सीत् , कुतोऽन्यथाऽस्य निद्रेति ? । त्वग्वर्तनास्थानमुक्तं, तत्प्रतिपादनाच्च स्थानद्वारमुक्तम् । इदानीमुपकरणप्रतिपादनायाहउवगरणाईयाणं गहणे निक्खेवणे य संकमणे । ठाण निरिक्खपमजण कार्य पडिलेहए उवहिं ॥१५७॥ (भा०) ___ उपकरणादीनां 'ग्रहणे' आदाने यत्स्थानं तन्निरीक्ष्य-निरूप्य प्रमृज्य च उपधिः प्रत्युपेक्षणीय इत्यत्र संबन्धः, तथा उप-18
॥१०॥ ६ करणादीनां च निक्षेपणे च यत्स्थानं तन्निरीक्ष्य प्रमृज्य चोपधिः प्रत्युपेक्षणीयः, तथा उपकरणादीनामेव यत्संक्रमणं-स्थानामत्स्थानान्तरसंक्रमणं तस्मिन् यत्स्थानं तन्निरीक्ष्य प्रमार्जनं कृत्वा उपधिं प्रत्युपेक्षेत, योऽयमादिशब्दः अयमुपधिप्रकार
नास्थानमुक्त, तानिरिक्सपमा उपधिः प्रत्युवरणादीनामेव य अथमुपधिप्रकार