________________
मन्येषां च ददति स्वयमेव च भक्षयन्ति एवमेव तरुणा अपि आत्मपरयोर्हितमावहन्तीति आत्मपरहितावज्ञास्तरुयाः, एवं तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'पहरिक्के 'ति प्रचुरतरं लभन्ते, उद्गमादयश्च दोषाः परित्यक्ता भवन्ति, तथाऽनुकम्पिताश्चेतरे - बालादयो भवन्तीति । उक्तः कुब्जबदरीदृष्टान्तः, इदानीं " आपुच्छिऊण गमणं" ति व्याख्यानयन्नाह
आपुच्छि उग्गाहिअ अण्णं गामं वयं तु वच्चामो। अण्णं च अपजसे होंति अपुच्छे इमे दोसा ॥ १४६ ॥ भा० )
आपृच्छ्थ गुरुमुद्राहितपात्रका एवं भणन्ति, यदुत अन्यं ग्रामं वयं ब्रजामः, 'अण्णं च अपनत्ते 'ति यदि तस्मिन् ग्रामे पर्याश्या न भविष्यति ततस्तस्मादपि ग्रामादन्यं ग्रामं गमिष्यामः । “ आपुच्छिऊण गमण "न्ति भणिवं, इदाणिं “दोसा य इमे अणापुच्छि "त्ति व्याख्यानयन्नाह, दोषा एतेऽनापृछ्य गतानां भवन्ति, के च ते दोषाः १ ( तान् ) व्याख्यानयन्नाहतेणा एसगिलाणे सावय इत्थी नपुंसमुच्छा य । आयरिअबालवुड्डा सेहा खमगा य परिचता ॥ १४७ ॥ (भा० ) कदाचिदन्यग्रामान्तराले व्रजतां स्तेना भवन्ति, ततश्च वज्रहणे (तत्र गमने ) उपधिशरीरापहरणं भवन्ति, आचार्योऽप्यकथितो न जानाति कंया दिशा गता । इति, ततश्च दुःखेनान्वेषणं करोति । अथवा आएस:- प्राचूर्णक आयातः, ते चानापृच्छय गताः, ते य आयरिया एवं भणता जहा पाहुणयस्स वट्टावेह, अहवा गिलाणस्स पाओगं गेण्हह, अहवा अंतराले सावयाणि अत्थि तेहिं भक्खियाणि होंति, अहवा तत्थ गामे इत्थिदोसा नपुंसगदोसा वा अहवा मुच्छाए पडेज्जा ताहे न नज्जइ, अपुच्छिए कयराए दिसाए गयचि न नज्जति । ततश्चानापृच्छय गच्छतां बालवृद्धसेहक्षपकाः परित्यक्ता भवन्ति,