SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः श्रीओष- एए दोसा तम्हा एरिसं साहुं वेयावचं न कारेजा । कीदृशं पुनः कारयेद्वैयावृत्त्यम् ? इत्यत आह- ४ स्थापनाकुएयद्दोसविमुकं कडजोगिं नायसीलमायारं । गुरुभत्तिसंविणीयं वेयावचं तु कारेजा ॥ १३४ ॥ (भा०) लस्थापन द्रोणीया नि.२३८| एभिरुक्तदोपैर्विमुक्तं, किंविशिष्टम् ? इत्याह-कडजोगि'त्ति कृतो योगो-घटना ज्ञानदर्शनचारित्रैः सह येन स कृतवृत्तिः भा.१३३योगी-गीतार्थः तं, पुनरसावेव विशिष्यते-ज्ञातौ शीलमाचारश्च यस्य तं वैयावृत्त्यं कारयेत् । गुरौ भक्तिः-भावप्रतिबन्धः|3|| १३६ ॥९८॥ संविनीतो-बाह्योपचारेण ॥ साहंति अपिअधम्मा एसणदोसे अभिग्गहविसेसे । एवं तु विहिग्गहणे दवं वटुंति गीयत्था ॥ १३५॥(भा०) | ते चैव वैयावृत्त्यकराः श्राद्धकुलेषु प्रविष्टाः सन्तः कथयन्ति 'एषणादोषान्' शङ्कितादीन अभिग्रहविशेषांश्च साधुसंबन्धिनः, कीदृशास्ते वैयावृत्त्यकराः-प्रियः-इष्टो धर्मो येषां ते प्रियधर्माणः 'एवं' उक्तेन प्रकारेण विधिग्रहणं द्रष्टव्यं, घृतादिवृद्धिं नयन्ति अव्यवच्छित्तिलाभेन, के ?-गीतार्थाः। तैश्च गीताकुर्भिक्षां गृहद्भिः श्राद्धकुले इदं ज्ञातव्यम्दवप्पमाणगणणा खारिअफोडिअ तहेव अद्धा य । संविग्ग एगठाणे अणेगसाहूसु पन्नरस ॥ १३६ ॥(भा०) द्रव्यं-मोधूमादि तद्विज्ञेयं कियत्सूपकारशालायां प्रविशति दिने दिने ततश्च तदनुरूपं गृह्णाति, 'गणणत्ति एतावन्मात्राणि घृतगुडादीनि प्रविशन्त्यस्मिन् इत्येतावन्मानं ग्राह्यम् । 'खारित्ति सलवणानि कानि ?-व्यञ्जनानि-सलवणकरी ९८॥ 18|रादीनि कियन्ति सन्ति ? इति, ततश्च ज्ञात्वा यथाऽनुरूपाणि गृह्णाति । 'फोडिअ'त्ति वाइंगणाणि मत्थाफोडिआणि कत्ति-IAN आणि घरे सिज्झिजंति नाऊण जहारूवाणि घेप्पति । तथा 'अद्धा य' त्ति काल उच्यते, किमत्र प्रहरे वेला आहोश्वित्पहरद्वये
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy