________________
श्रीओघ
नियुक्तिः
द्रोणीया वृत्तिः
नि.१८५अभुक्ता
प्रवेश १८६-१८८
॥७९॥
USSISSAUSAHA
साधना, ततश्च बहिरेव भुक्त्वा विकाले प्रविशन्तु, आचार्यस्त्वाह-बहिर्भुको दोषाः, कथं ?-मण्डलिकन्धे सति आगमन
भवति सागारिकाणां, तत्र च संयमात्मबिराधना भवति 'क्विालमहणे ति विकालवेलायां च वसतिग्रहणे ये दोषा भवन्ति ते वक्ष्यन्ते । द्वारगाथेयं । चोदकपृच्छेति व्याख्यानयनाह| अइभारेण उ इरिन सोहए कंटगाइ आयाए । मसहिअ बोसिरिभा अइंतु एवं जढा दोसा ॥ १८७॥ |
चोदक एवमाह यदुत गच्छसमीपादुपर्षि प्रवेशयन् तदतिभारेण बुभुक्षया च पीडितः सन्नीयापथिकां न शोधयति यतोऽतः संयमविराधना भवति, तथा कण्टकादीनि च न पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना भवति, तस्माद् भत्तढ़िय'त्ति बहिरेव भुक्ताः सन्तः, तथा 'वोसिरियत्ति उच्चारप्रश्रवणं कृत्वा ततः 'अइंतु'त्ति प्रविशन्तु, व-वसतौ, एवं जढा दोस'त्ति एवं क्रियमाणे दोपा:-आत्मविराधनादयः परित्यक्ता भवन्ति । एवमुक्ते सत्याहाचार्यःआयरिअवयण दोसा दुविहा नियमा उ संजमायाए । वच्चह न तुज्झ सामी असंखड मंडलीए वा ॥ १८८॥ | आचार्यस्य वचनं आचार्यवचनं, किं तदित्याह-'दोसा' बाह्यतो भुञ्जतां दोपा भवन्ति द्विविधाः 'नियमाद्' अवश्यतया, 'संजम'त्ति संयमविराधनादोषः 'आयाए'त्ति आत्मविराधनादोषः । तत्र संयमविराधनादोष एवं भवति-तत्र च भोजनस्थाने सागारिका यदि बहवस्तिष्ठन्ति ततस्ते साधवो भिक्षामहित्वा गताः सन्तो यद्येवं भणन्ति-यदुत वच्चह-हे सागारिका गच्छतास्मात्स्थानात् , ततश्चैवमुच्यमाने संयमविराधना भवति । आत्मविराधना चैवं भवति-यदा ते सागारिका उच्य
*
॥७९॥