________________
तं वक्तियतः, 'ल संकलिगमा 'समुदान भिक्षा" १८४ ॥
कालेत्ति भणितं, 'संघाडे'त्ति सङ्घाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, संघाडेत्ति भणिअं, 'एगो व' ति सङ्घाटकाभावे एको वा प्रेष्यते, किंविशिष्टः ?-'परिणतः' गीतार्थः, एगोत्ति भणिअं, यदा तु पुनरेको नास्ति तदा किम् ?| सवे वा हिंडता वसहिं मग्गंति जह व समुयाणं । लद्धे संकलिअनिवेअणं तु तत्थेव उ नियहे ॥१८४॥ | सर्वे वा हिण्डन्ता एव वसतिं 'मार्गयन्ति' अन्विषन्ति, कथं ?-'जह व समुदाणं' यथा 'समुदान' भिक्षा 'प्रार्थयन्ति'
निरूपयन्ति एवं वसतिमपि अन्विषन्ति, 'तह चेव'त्ति अवयवो भणितः, 'लद्धे संकलिअनिवेअणं तु' भिक्षामटदिलब्धायां 8 वसतौ संकलिकया निवेदनं-यो यथा यं पश्यति स तथा तं वक्ति-यदुत इह वसतिर्लब्धा इह निवर्तनीयं, तस्मात्तस्या| मेव च वसतौ निवर्त्तते । तत्र च प्रवेशे को विधिः_एको घरेइ भाणं एको दोण्हवि पवेसए उवहिं । सबो उवेइ गच्छो सबालवुढाउलो ताहे ॥ १८५॥ । एको 'धारयति' संघट्टयति 'भाजन' पात्रकम् 'एकः' अन्यस्तस्य द्वितीयः बहिर्व्यवस्थितः गच्छात् सकाशाद् भिक्षामटयां मुक्तामुपधि द्वयोरपीति आत्मनः संबन्धिनी तस्य च पात्रकसंघट्टयितुः संबन्धिनीमुपधिं प्रवेशयति, तत उत्तरकालं गच्छ 'सपैति' प्रविशति सबालवृद्धत्वादाकुलः 'तदा' तस्मिन् काले । दारं । चोयगपुच्छा दोसा मंडलिबंधमि होइ आगमणं । संजमआयविराहण वियालगहणे य जे दोसा ॥१८६॥
चोदकस्य पृच्छा चोदकपृच्छा-चोदक एवमाह-यदुत बाबत एव भुक्त्वा प्रवेशः क्रियते, किं कारणम् !, उपधिमानयतः क्षुधातस्य तृषितस्य च ईर्यापथमशोधयतः संयमविराधना उपधिभाराकान्तस्य कण्टकादीननिरूपयत आत्मविरा