SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ष्टीचर्चा श्रीओघ- है कृत्वा पञ्चम्युच्यते तत्र प्रयोजनं वाच्यं, अथ न किञ्चित्प्रयोजनं ततः पञ्चमी भणिता किं केन कारणेन ?, निष्प्रयोजनैवे पञ्चमीषनियुक्तिः त्यर्थः, एवं चोदिते सत्याहाचार्यः-अस्त्यत्र प्रयोजनं षष्ठयुल्लङ्घनं कृत्वा यत् पञ्चम्युपन्यस्ता, किम् ? इत्यत आह-'अत्थिर द्रोणीया अण्णेऽवि अणुओगा' सन्ति-विद्यन्ते अन्येऽप्यनुयोगाः, अस्यार्थस्य प्रतिपादनार्थमेवमुपन्यासः कृत इति । पुनरप्याह-यद्यन्येऽवृत्तिः भा.४ प्यनुयोगाः सन्ति पञ्चम्याः किमायातम् ? इति, अत्रोच्यते, अस्याचार्यस्येयं शैली-यदुभयत्र क्वचित्तत्र षष्ट्याः सप्तम्या वा ॥७॥ निर्देशं करोति, तथा च "आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे (आव०नि० पत्रे ६१ गाथे ८४-८५)" इत्येवमादि । अत्र तु शैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य एतत् ज्ञापयति-सन्त्यन्येऽप्यनुयोगा इति, तदत्राहं चरण-10 करणानुयोगाद्वक्ष्ये नान्यानुयोगेभ्य इति । तथा षष्ठी द्विविधा दृष्टा-भेदषष्ठी अभेदषष्ठी च, तत्र भेदषष्ठी यथा-देवदत्तस्य गृहम् , अभेदषष्ठी यथा-तैलस्य धारा शिलापुत्रकस्य शरीरकमिति, तद्यदि षष्ट्या उपन्यासः क्रियते ततो न ज्ञायते-किं चरणकरणानुयोगस्य भिन्नामोघनियुक्तिं वक्ष्ये यथा देवदत्तस्य गृहमिति, अथाहोश्विदभिन्नां वक्ष्ये यथा तैलस्य धारेति, तस्य सम्मोहस्य निवृत्त्यर्थ पञ्चम्या उपन्यासः कृत इति । एवं व्याख्याते सत्यपरस्त्वाह-अस्तीत्येकवचनमनुयोगा बहवश्च तत्कथं बहुत्वं प्रतिपादयति ?, उच्यते, अस्तीति तिडन्तप्रतिरूपकमव्ययम् , अव्ययं च "सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभ-15 ॥७॥ |क्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥ १॥” ततो बहुत्वं प्रतिपादयत्येवेत्यदोषः। अथवा व्यवहितः संबन्धोऽस्तिशब्दस्य, कथम् ?, इदं चोदकवचनम्-षष्ठी संबन्धे किमिति न भवति विभक्तिः?, आचार्य आह-अस्ति षष्ठी विभक्तिः,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy