________________
|विहाररीतिः भा. ८७-९०
श्रीओघ- शब्दादुत्तरपट्टकश्च, एषां ग्रहणं 'एक्कपासेणं'ति ग्रहणं एकस्मिन् पार्श्वे-एकत्र स्कन्धे ग्रहणं करोति, द्वितीये तु 'पार्थे| नियुक्तिः स्कन्धे पात्रकाणि गृह्णन्ति, आत्मीयां तूपधिं विण्टलिकां कृत्वा यत्र स्कन्धे उपधिः कृतस्तयैव दिशा कक्षायां करोति । द्रोणीया
इदानीं 'अधिकरणतेणे'त्ति अमुमवयवं व्याख्यानयन्नाहवृत्तिः
| आउज्जोवण वणिए अगणि कुटुंबी कुकम्म कम्मरिए । तेणे मालागारे उभामग पंथिए जंते ॥ ९०(भा०) ॥ ७५॥
| ते हि यदि सशब्दं ब्रजन्ति ततश्च लोको विबुध्यते, विबुद्धश्च सन् 'आउज्जोवण त्ति अप्काययन्त्राणि 'योत्रिज्यन्ते' वह* नाय सज्जीक्रियन्ते । अथवा 'आउत्ति अप्कायाय योषितो विबुद्धा व्रजन्ति 'जोवणं'ति धान्यप्रकरः तदर्थ लोंको याति,
प्रकरो-मर्दनं धान्यस्य, लाटविषये 'जोवणं धण्णपइरणं भण्णइ', वणिय"त्ति वणिजो-वालञ्जकाविभातमिति कृत्वा व्रजन्ति। |'अगणित्ति लोहकारशालादिषु अग्निः प्रज्वाल्यते 'कुटुंबित्ति कुटुम्बिनः स्वकर्मणि लगन्ति 'कुकम्मत्ति कुत्सितं कर्म येषां ते कुकर्माणः मात्स्यिकादयः कुत्सिता माराः कुमाराः-सौकरिकाः, एषां बोधो भवति रात्रौ पूत्कारयतां, 'तेणे'त्ति स्तेनकानां च, 'मालाकार'त्ति मालिका विबुध्यन्ते 'उब्भामगत्ति पारदारिका विबुध्यन्ते 'पंथिए'त्ति पथिका विबुध्यन्ते जंतेत्ति यान्त्रिकाः विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः । तत्र यदुक्तं प्राक् “नहे खग्गूडसिंगारों" तत्रेदमुक्त नियु|क्तिकृता सङ्गारकरणमात्रम्, इह पुनः स एव नियुक्तिकारः स सङ्गारः कया यतनया कत्तेव्य: । कस्यां च बैलाया क
तव्यः? इत्येतदाहतासंगार बीय वसही तहए सणी उस्थ सहिम्मी । पंचमगमि अवसही छद्रे ठीणट्टिी होति ।। १७६१॥
HULUSLASTEGASUS SISUSTA
७५॥