SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- भवति, यदुत-यदपि ज्योतिषिकाणां विज्ञानं तदप्येतेषां नास्तीति, 'आयरिया मग्गओ'त्ति अत आचार्या 'मार्गतः' पृष्ठतो दू विहाररीनियुक्तिः निर्गच्छन्तीति । गच्छद्भिश्च शकुना अपशकुना वा निरूपणीयाः, तत्रापशकुनं प्रतिपादयन्नाह |तिः द्रोणीया भा. वृत्तिः जमहल कुचेले अब्भंगिएल्लए साण खुजवडभे या । एए उअप्पसत्था हवंति खित्ताउ निंताणं ॥८२॥ (भा०) नारी पीवरगन्भा वडुकुमारी य कट्ठभारो अ। कासायवत्थ कुच्चंधरा य कजं न साहेति ॥ ८३ ॥ (भा०) ॥७४॥ ___ मलिनः शरीरकर्पटैः कुचेलो-जीर्णकर्पटः 'अब्भंगिएल्लयत्ति स्नेहाभ्यक्तशरीरः श्वा यदि वामपार्थाद्दक्षिणपार्श्व प्रयाति कुनो-वक्रः वडभो-वामनः, एतेऽप्रशस्ताः-'पीवरगर्भा' आसन्नप्रसवकाला । शेषं सुगमम्[चक्कयरंमि भमाडो भुक्खामारो य पंडुरंगमि । तच्चन्नि रुहिरपडणं बोडियमसिए धुवं मरणं] [चक्रधरे भ्रमणं क्षुधा मरणं च पाण्डुरांगे । तच्चन्निके रुधिरपातं बोटिकेऽशिते ध्रुवं मरणं] जंबू अ चासमऊरे भारद्दाए तहेव नउले अ।दसणमेव पसत्थं पयाहिणे सवसंपत्ती ॥ ८४ ॥ (भा०) सुगमा । नंदी तूरं पुण्णस्स दंसणं संखपडहसदो य ।भिंगारछत्तचामर धयप्पंडागा पसत्थाई ॥८५॥ (भा०) ॥७४॥ सुगमम् , नवरं-पूर्णकलशदर्शनं, ध्वज एव पताका ध्वजपताका । . समणं संजय दंतं सुमणं मोयगा दहिं । मीणं घंटं पडागं च सिद्धमत्थं विआगरे ॥ ८६ ॥ (भा०)
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy