________________
जहआ चेव उ खेत्तं गया उ पडिलेहगा तओ पाए । सागारियस्स भावं तणुएंति गुरू इमेहिं तु ॥१९॥ ___यदैव क्षेत्रं गताः प्रत्युपेक्षकाः 'ततो पाए'त्ति ततःप्रभृति 'सागारिकस्य' शय्यातरस्य 'भाव' स्नेहप्रतिबन्धं तनूकुर्वन्ति, के ?- गुरवः 'एभिः'वक्ष्यमाणैर्गाथाद्वयोपन्यस्तैर्वचनैरिति
उच्छ वोलिंति वइं तुंबीओ जायपुत्तभंडा य । वसभा जायत्थामा गामा पवायचिक्खल्ला ॥१७॥ । अप्पोदंगा य मग्गा वसुहावि अ पक्कमट्टिआ जाया । अण्णकंता पंथा साहणं विहरि कालो ॥ १७१॥ एतद्गाथाद्वयं शृण्वतः शय्यातरस्य पठन्ति, ततः सोऽपि श्रुत्वा भणति-किं यूयं गमनोत्सुकाः १, आचार्योऽप्याहसमणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियाओ वसहीओ सारइयाणं च मेहाणं ॥ १७२ ॥
सुगमा ॥ ततश्चैतां गाथां पठित्वा इदमाचरन्ति| आवस्सगकयनियमा कल्लं गच्छाम तो उ आयरिआ।सपरिजणं सागारिअ वाहिरि दिति अणुसिहि १७३ ___ 'आवश्यककृतनियमाः कृतप्रतिक्रमणा इत्यर्थः, विकालवेलायां कृतावश्यका इदं भणन्ति-यदुत कल्लं गच्छामः । पुनश्च |तत आचार्यः सपरिजनं 'सागारिक' शय्यातरं आहूय 'अनुशास्तिं ददति' धर्मकथां कुर्वन्तीत्यर्थः।
१ इक्षवो व्युकामन्ति वृति-तुम्ब्यो जातपुत्रभाण्डाश्च । वृषभा जातस्थामानः प्रामाः प्रवातकर्दमाः १७०॥२ अल्पोदकाच मार्गा वसुधाऽपि च पक्कमृत्तिका जाता । अन्याकान्ताः पन्थानः साधूनां विहाँ (योग्यः) कालः ॥ १७॥३ श्रमणानां शकुनानां भ्रमरकुलानां च गोकुलानां च । अनियता बसतयः शारदिकानां च मेघानाम् ॥ १७२॥