________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
SAMEER
॥६९॥
कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्तमपि सामर्थ्याक्षिप्तम् , एवं वसतिं द्रव्याद्यनुप्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति, अथवा इदमसौ शय्यातरो विचारयति-कियन्तं कालमत्र ज्ञापन स्थास्यन्ति भवन्तः?, अस्मिन् विचारे तस्स परिकहणा- .
भा. ७८
शय्यातरेण जाव गुरूण य तुज्झ य केवइया तत्थ सागरेणुवमा। केवइकालेणेहिह ? सागार ठवंति अण्णेवि ॥ १५३॥
कालादि__यावद् गुरूणां ते-तव च प्रतिभाति तावदवस्थानं करिष्यामः, अथैवमसौ विचारयति-वियालणा, यदुत 'केवइआ' विचारः कियन्त इहावस्थास्यन्ते ?, तस्स परिकहणा क्रियते, सागरेणोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति क्वचि- | नि.१५३त्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्बहुप्रव्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति । अथासौ पुनरपि
१५४ 'विआलण'त्ति विचारयति-यथा 'केवइकालेणेहिहत्ति कियता कालेनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र 'सागार ठविति' सविकल्पं कुर्वन्तीत्यर्थः, कथं कुर्वन्ति ?-'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थ गता एव, ततश्च तदालो-18 चनेनागमिष्याम इति ॥ | पुवद्दिढे इच्छइ अहव भणिज्जा हवंतु एवइया । तत्थ न कप्पइ वासो असंई खेत्ताणऽणुन्नाओ ॥ १५४॥ | यदा त्वसौ पूर्वदृष्टानेवेच्छति यैः प्राग मासकल्पः कृत आसीत् , स्वभावेनेालुः स दृष्टप्रत्ययानिच्छति, नान्यान् , तत्र न कल्पते वासः। अथवा भणेदसौ-एतावन्त एवात्र तिष्ठन्तु, तत्र 'न कल्पते वास' न युज्यतेऽवस्थानं, यतः साधवः कदाचित्स्तोकाः कदाचिद्बहवो भवन्ति । अथान्यानि क्षेत्राणि न सन्ति तदा 'असति क्षेत्राणामन्येषामभावे 'अणुन्नाउत्ति
A TORS