________________
चिन्तयंति - 'मूलयपत्तसरिसया' मूलं-आद्यं यत्पर्ण निस्सारं परिपक्कप्रायं तत्तुल्या वयमत एव च परिभूतास्ततश्च व्रजामः इत्येवं स्थविराश्चिन्तयन्ति, यदिवा 'मूलयपत्तसरिसया' मूलकपत्रतुल्याः शाकपत्रप्राया वयम्, अथ मतं स्थविरा न प्रष्टव्या एव, तत्तु न, यत आह
१३६ ॥
जुष्णमएहिं विह्नणं जं जूहं होइ सुडुवि महल्लं । तं तरुणरहसपोइयमयगुम्मइअं सुहं हंतुं ॥ जीर्णमृगैर्विहीनं ययूथं भवति सुष्ठुपि महत्तयूथं तरुणरभसे- रोगे पोतितं निमग्नं मदेन गुल्मयितं - मूढं 'सुखं हन्तुं ' विनाशयितुं - सुखेन तद्व्यापाद्यते । यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम् ? — थुइमंगलमामंतण नागच्छइ जो य पुच्छिओ न कहे । तस्सुवरिं ते दोसा तम्हा मिलिएसु पुच्छेजा ॥ १३७ ॥ स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा ततश्चामन्त्रयति, आकारिते च दूरस्थो यदि नागच्छति कश्चिद्यो वा पृष्टः सन्न कथयति ततस्तस्योपरि ते दोषाः, तस्मान्मिलितेषु प्रच्छनीयमेकत्रीभूतेषु ।
केई भांति पुषं पडिलेहिअ एवमेव गंतवं । तं च न जुज्जइ वसही फेडण आगंतु पडिणीए ॥ १३८ ॥ केचनाचार्या एवं ब्रुवते - प्राक् प्रत्युपेक्षिते यस्मिन् क्षेत्रे प्रागपि स्थिता आसन् तस्मिन् पुनरप्रत्युपेक्ष्य गम्यते तच्च न | युज्यते, यस्मात्तत्र कदाचित् 'वसही फेडण'त्ति सा प्राक्तनी वसतिरपनीता, आगन्तुको वा प्रत्यनीकः संजातः, अत एव दोषभयात्पूर्वदृष्टाऽपि वसतिः प्रत्युपेक्षणीया । इदं च ते प्रष्टव्याः
| कयरी दिसा पसत्था ? अमुई सवेसि अणुमई गमणं । चउदिसि ति दु एगं वा सत्तग पणगं तिग जहणं ॥ १३९॥