SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीओघ - 'चक्र' धर्मचक्र 'स्तूपों' मथुरायां 'प्रतिमा' जीवन्तस्वामिसंबन्धिनी पुरिकायां पश्यति, 'जम्मण'त्ति जन्म-यत्रार्हता कारणाकानियुक्तिः सौरिकपुरादौ प्रजति निष्क्रमणभुवं-उज्जयन्तादि द्रष्टुं प्रयाति ज्ञानं यत्रैवोत्पन्नं तत्प्रदेशदर्शनार्थ प्रयाति निर्वाणभूमि- रणकाकित्वं द्रोणीया दर्शनार्थ प्रयाति । संखडीप्रकरणं तदर्थ ब्रजति, 'विहारे'ति विहारार्थ व्रजति, स्थानाजीर्ण ममात्रेति, 'आहार'त्ति यस्मिन् नि. ११५. वृत्तिः १२२ विषये स्वभावेनैव चाहारः शोभनस्तत्र प्रयाति । 'उवहित्ति अमुकत्र विषये उपधिः शोभनो लभ्यत इत्यतःप्रयाति 'तह ॥६ ॥ दिसणहाएं तथा रम्यदेशदर्शनार्थ ब्रजति । Pाएते अकारणा संजयस्स असमत्त तदुभयस्स भवे । ते चेव कारणा पुण गीयत्थविहारिणो भणिआ॥१२०॥ 81 एतान्यकारणानि संयतस्य, किंविशिष्टस्य ?-'असमत्ततदुभयस्य' असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणा-18 नीति । 'ते चेव'त्ति तान्येव धर्मचक्रादीनि कारणानि भवन्ति, कस्य ?-'गीयत्थविहारिणो' गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणार्थ विहरत इति । तथा चाह- . गीयत्थो य विहारो विइओ गीयत्थमीसिओ भणिओ। एत्तो तइअ विहारो नाणुन्नाओ जिणवरेहिं ॥१२१॥ | गीयत्थो' गीतार्थानां विहारः विहरणमुक्तम् । 'बिइतो गीयत्थमीसिओ' द्वितीयो विहारः-द्वितीयं विहरणं गीतार्थ-18 | मिश्र-गीतार्थेन सह, इतस्तृतीयो विहारो 'नानुज्ञातो' नोक्तो जिनवरैः, किमर्थमित्यत आह संजमआय विराहण नाणे तह दंसणे चरित्ते अ। आणालोव जिणाणं कुबइ दीहं तु संसारं ॥१२२॥ SASHARA IRISHA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy