________________
श्रीओघ
- 'चक्र' धर्मचक्र 'स्तूपों' मथुरायां 'प्रतिमा' जीवन्तस्वामिसंबन्धिनी पुरिकायां पश्यति, 'जम्मण'त्ति जन्म-यत्रार्हता कारणाकानियुक्तिः सौरिकपुरादौ प्रजति निष्क्रमणभुवं-उज्जयन्तादि द्रष्टुं प्रयाति ज्ञानं यत्रैवोत्पन्नं तत्प्रदेशदर्शनार्थ प्रयाति निर्वाणभूमि- रणकाकित्वं द्रोणीया दर्शनार्थ प्रयाति । संखडीप्रकरणं तदर्थ ब्रजति, 'विहारे'ति विहारार्थ व्रजति, स्थानाजीर्ण ममात्रेति, 'आहार'त्ति यस्मिन्
नि. ११५. वृत्तिः
१२२ विषये स्वभावेनैव चाहारः शोभनस्तत्र प्रयाति । 'उवहित्ति अमुकत्र विषये उपधिः शोभनो लभ्यत इत्यतःप्रयाति 'तह ॥६ ॥ दिसणहाएं तथा रम्यदेशदर्शनार्थ ब्रजति ।
Pाएते अकारणा संजयस्स असमत्त तदुभयस्स भवे । ते चेव कारणा पुण गीयत्थविहारिणो भणिआ॥१२०॥ 81 एतान्यकारणानि संयतस्य, किंविशिष्टस्य ?-'असमत्ततदुभयस्य' असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणा-18
नीति । 'ते चेव'त्ति तान्येव धर्मचक्रादीनि कारणानि भवन्ति, कस्य ?-'गीयत्थविहारिणो' गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणार्थ विहरत इति । तथा चाह- . गीयत्थो य विहारो विइओ गीयत्थमीसिओ भणिओ। एत्तो तइअ विहारो नाणुन्नाओ जिणवरेहिं ॥१२१॥ | गीयत्थो' गीतार्थानां विहारः विहरणमुक्तम् । 'बिइतो गीयत्थमीसिओ' द्वितीयो विहारः-द्वितीयं विहरणं गीतार्थ-18 | मिश्र-गीतार्थेन सह, इतस्तृतीयो विहारो 'नानुज्ञातो' नोक्तो जिनवरैः, किमर्थमित्यत आह
संजमआय विराहण नाणे तह दंसणे चरित्ते अ। आणालोव जिणाणं कुबइ दीहं तु संसारं ॥१२२॥
SASHARA IRISHA