________________
चतुर्मासी
श्रीओघ- है जातस्ततस्तिष्ठति, 'परं व पडियरई' अन्यं वा ग्लानं सन्तं प्रतिचरति । द्वारम् । 'कालगया व पवत्ती' अथवा कालगतास्त नियुक्तिः आचार्या इत्येवंभूताः प्रवृत्तिः श्रुता-अतः 'ससंकिते जाव नीसकं' सशङ्कायां-वार्तायामनिश्चितायां तावदास्ते याव- स्थानविधिद्रोणीया ६ निःशङ्क संजातमिति ॥
नि.११३वृत्तिः ___ वासासु उभिण्णा बीयाई तेण अंतरा चिठे। तेगिच्छि भोइ सारक्खणहढे ठाणमिच्छति ॥ ११३॥
११४ ॥ ५९॥
| वर्षासु उद्भिन्ना बीजादयः, आदिशब्दादनन्तकायः, तेन कारणेनापान्तराल एव तिष्ठति, तत्र च वर्षाकालप्रतिबन्धाद्रामादौ तिष्ठन् किं करोति ?-'तेगिच्छि' चिकित्सकः-वैद्यस्तमापृच्छति, यथा त्वया ममेह तिष्ठतो मन्दस्य भलनीयम् । 'भोइ'त्ति 'भोगिक ग्रामस्वामिनं पृच्छति, किमर्थं पुनर्वैद्यभोगिकयोः प्रच्छनं करोत्यत आह-'सारक्खणहढे' वैद्यं पृच्छति मन्दतायां सत्यां दृढीकरणार्थ, भोगिकं पृच्छति संरक्षणार्थं परिभवादेः, ततः स्थानं-वसनमिच्छन्ति, केष्वित्यत आह
संविग्गसंनिभद्दग अहप्पहाणेसु भोइयघरे वा । ठवणा आयरियस्सा सामायारी पउंजणया ॥११४॥ | वैद्यभोगिकयोः कथयित्वा संविग्नेषु-मोक्षाभिलाषिषु तिष्ठति । 'सण्णि'त्ति सज्ञी-श्रावकस्तद्गृहे तिष्ठति, भद्रकः साधूनां तद्गृहे वा निवासं करोति । 'अहप्पहाणेसुत्ति यथाप्रधानेष्विति-यो यत्र ग्रामादौ प्रधानः तेषु यथाप्रधानेष्वेव प्रधानतः तिष्ठति। एतेषामभावे 'भोइयघरे वत्ति 'भोगिकगृहे वा' ग्रामस्वामिनो गृहे वा तिष्ठति, तत्र च तिष्ठन् किं करोतीत्यत आह-'ठवणा आयरियस्सा' दण्डकादिकमाचार्य कल्पयति निराबाधे प्रदेशे, अयं ममाचार्य इति, तस्य चाग्रतः सकलां चक्रवालसामाचारी, प्रयुते, निवेद्य करोतीत्यर्थः । एष एकः कारणिकः, एतच्च कारणिकद्वारं,
GAAAAAA
*SOSAURUSAUSRICHSASSA