________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
ARME
नेगुणानि.
॥४९॥
HOROSIRISHAAAARIG
व्यापादनं कुर्वन्ति । यदा तु पुनस्तेषु व्रजादिषु तक्रौदनादिग्रहणं करोति तदा पूर्वोक्ता दोषाः परिहृता भवन्ति । एतदेव दीर्घभिक्षाप्रतिपादयन्नाह
दोषाः नि. तकोयणाण गहणे गिलाण आणाइया जढा होति । अप्पत्तं च पडिच्छे सोचा अहवा सयं नाउं॥९॥
८९ तक्रौदतक्रौदनानां ग्रहणे सति ग्लानत्वदोष आज्ञाभङ्गदोषश्च, आदिशब्दात्पथि पलिमन्थदोषश्च, एते जढा इति-त्यक्ता भवन्ति।
९० कारणे इदानीं प्रतिषिद्धस्यापि कारणान्तरेणानुज्ञां दर्शयन्नाह-'अप्राप्तां च पडिच्छे' अप्राप्तामपि वेलां प्रतिपालयति, किमर्थ ?,
दीर्घभिक्षा वक्ष्यमाणान् दोषान् श्रुत्वा पथिकादेः सकाशात् , 'अहवा सयं नाउं' स्वयमेव ज्ञात्वा, कान् ?-दूरव्यवस्थितग्रामादिदोषान्, नि. ९१ अप्राप्तामपि वेलां प्रतीक्षत इति । इदानी तानेव दोषान् प्रतिपादयन्नाहदूरुट्टिअ खुडलए नव भड अगणी अ पंत पडिणीए। अप्पत्तपडिच्छण पुच्छ बाहिं अंतो पविसिअवं ॥९१॥ । कदाचिदसौ ग्रामो दूरे भवति ततोऽप्राप्तामपि वेलां प्रतिपालयति, 'उहिउत्ति कदाचिदसौ ग्राम उत्थितः-उद्वसितो भवति, कदाचिच्च 'खुड्डुलयत्ति स्वल्पकुटीरकः, कदाचित् ‘णव' इति अभिनववासितो भवति, तत्र पृथिवीकायः सचित्तो है भवति, कदाचिच्च भटाक्रान्तोऽसौ भवति, कदाचित् 'अगणी यत्ति अग्निना दग्धो भवति, कदाचिच्च प्रान्तः-दरिद्रप्रायो भवति, कदाचिच्च प्रत्यनीकाक्रान्तो भवति, अत एभिः कारणैः 'अप्पत्तपडिच्छण'त्ति अप्राप्तामपि वेलां प्रतिपालयति, तेन च साधुना सज्ञिकुलं प्रविशता विधिपृच्छा पूर्ववत्कर्त्तव्या, एतदेवाह-'पुच्छत्ति, विधिपृच्छा पूर्ववत् । 'बाहिति चोदक एवमाह-बहिरेव स साधुस्तिष्ठति यावत्सज्ञिकुले वेला भवतीति, आचार्यस्त्वाह-'अंतो पविसियवं' इमं च गाथाs
RICADASAKAL