SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनपीन-त्रिवलीवल्लिमञ्जुलम् ॥ दर्शयन्ती मध्यदेश-मनमोटनपाटवात् ॥१४४ ॥ रोमराजीवलयितां. गम्भीरा नाभि- नी कपिकामप्रकाशयन्ती सुन्नीवी-बन्धोच्छ्रासनकैतवात् ॥ १४५॥ दग्धपूर्व महेशेनो-जीवयन्ती मनोभवम् ॥151यनम् (२) ॥४९॥ पक्षमध्वनिमीतेन. पीयूषद्रवबन्धुना ॥ १४६ ॥ वृता सखीगणैर्वेणु-वीणाद्यातोद्यवादकैः ॥ सा साधोः पुरतश्चक्रे, नायं विश्वैकमोहनम ॥ १४७॥ [ षडिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा परस्तस्यो-पविश्येति गिरं जगौ ॥ १४८ ॥ खामिंस्तव वियोगेन, तीव्रदुःखौघदायिना ॥ अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम ॥ १४९॥ सोदरं वडवावहे-मेन्ये त्वद्विरहं विभो !॥ यदयं नेत्रनीराघ, पायं पायमवर्धत ॥ १५०॥ तन्मां निर्वापय खांग-परिष्वंगसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्यालाकरालिताम् ॥ १५१॥ सम्भोगकल-I होत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खामि-स्तत्प्रेम व गतं ? तव ॥ १५२ ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः ॥ अनुभूता मया साकं, ताः किं ते विस्मृताः? प्रभो !॥ १५३॥ विभो! विधेहि करुणां, निजे हृदि निधेहि माम् ॥ पिधेहि दुःखवदनं, देहि प्रतिवचो मम ॥ १५४ ॥ इति श्रुत्वाऽपि स मुनि-न चुक्षोभ मनागपि ॥ बहीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ॥ १५५ ॥ इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता II॥४९॥ अपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ १५६ ॥ एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता ॥ त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ॥ १५७ ॥ यदज्ञानात्त्वया साकं, प्राग्वद्रन्तुमना अहम् ॥ अकार्ष क्षोभनोपा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy