SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ चतुर्दशमध्ययनम् गा३४-३५ SAHAKARE*-*-* मतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः खजनान् भोगांश्च स्मरिप्यसि, ततो मुंव भोगान् मया समानं सार्द्ध । 'दुक्खं खुत्ति दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ भृगुः प्राहमूलम्-जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणिं हेच्च पलेइ मुत्तो। एमए जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिको ॥३४॥ व्याख्या-यथा चः पूत्तौं 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां भुजङ्गमो निर्मोचनीं कक्षुलिकां हित्वा पर्येति | समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? ममासहायस्य गृहवासेनेति भावः ॥ ३४ ॥ तथा मूलम्-छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय। धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअं चरंति ॥३५॥ व्याख्या-छित्वा जालमवलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धीरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराःप्रधानाः, धीराः सात्विकाः 'हुरिति'
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy