________________
चतुर्दशमध्ययनम् गा३४-३५
SAHAKARE*-*-*
मतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः खजनान् भोगांश्च स्मरिप्यसि, ततो मुंव भोगान् मया समानं सार्द्ध । 'दुक्खं खुत्ति दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ भृगुः प्राहमूलम्-जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणिं हेच्च पलेइ मुत्तो।
एमए जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिको ॥३४॥ व्याख्या-यथा चः पूत्तौं 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां भुजङ्गमो निर्मोचनीं कक्षुलिकां हित्वा पर्येति | समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? ममासहायस्य गृहवासेनेति भावः ॥ ३४ ॥ तथा
मूलम्-छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय।
धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअं चरंति ॥३५॥ व्याख्या-छित्वा जालमवलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धीरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराःप्रधानाः, धीराः सात्विकाः 'हुरिति'