________________
.
गा३ .
उत्तराध्ययन
व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस्य का वार्तेत्याह-चित्रः पुन- त्रयोदशम॥२७६॥दर्जातः पुरिमताले पुरिमतालपुरे श्रेष्टिकुले विशाले पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म ध्ययनम् श्रुत्वा प्रव्रजितः॥२॥ ततः किमित्याह
(१३) मूलम्-कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ ।
सुहदुक्खफलविवागं, कहति ते इक्कमिक्स्स ॥३॥ ६ व्याख्या-काम्पील्ये च नगरे समागतौ मिलितौ द्वावपि चित्रसम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृ
तदुष्कृतकर्मानुभवरूपं कथयतस्तौ 'एकमेक्कस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशस्तत्कालापेक्षयेति सूत्रजात्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः । तथाहिअस्ति पुरंसाकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू-द्भपश्चन्द्रावतंससुतः॥१॥स च सागरचन्द्रगुरोः, पार्थे |
चित्रसम्भूप्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहतु, गुरुणा सममन्यदाचालीत्॥२॥ भिक्षार्थमथ क्वापि,ग्रामे गतवति महामुनौ
तचरित्रम्
१-५ तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत्॥३॥ तमटन्तमटव्यन्तः,क्षुत्तृष्णाबाधितं तृतीयदिने॥प्रति-13
MI॥२७६॥ चेरुबन्धव इव, चत्वारो वलवाश्चतुराः॥४॥ प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः प्रवत्रजुस्तेपि भवभीताः ॥५॥ तेषु च धर्मजुगुप्सा-मुभौ व्यधत्तां व्रतप्रभावाच ॥ दिवि देवत्वं प्राप्तौ, ततश्चयुतौ |
.
-164
-