________________
॥ अथ त्रयोदशमध्ययनम् ॥
त्रयोदशमः ध्ययनम् गा १-२
॥ अहम् ॥ व्याख्यातं द्वादशमध्ययनं, अथ त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्रसम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्वेदमादौ सूत्रत्रयम्
मूलम्-जाई पराजिओ खलु, कासि निआणं तु हत्थिणपुरंमि ।
चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ॥१॥ ___ व्याख्या-जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतो जातिपराजितः, खलुक्यालङ्कारे 'कासित्ति' अकार्षीनिदानं चक्रवर्तिपदप्राप्तिम भूयादित्येवं रूपं, तुः पूत्तों, हस्तिनापुरे नगरे । तदनु च चुलन्यां ब्रह्मदत्त उपपन्न उत्पन्नः पद्मगुल्मानलिनीगुल्मविमानाच्युत्वेति शेषः। चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तं, स च केत्याह
मूलम्-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि ।
सिट्टिकुलंमि विसाले, धम्मं सोऊण पवईओ ॥२॥
६