________________
द्वादशम. ध्ययनम् गा४७
मलरहितः, अत एव विशुद्धो गतकलङ्कः, सुशीतीभूतो रागाद्युत्तप्तिमुक्तः प्रजहामि प्रकर्षण त्यजामि दूषयति आत्मानं 8 विकृति नयतीति दोषः कर्म।तदेवं ममापि हृदतीर्थ एव शुद्धिस्थानं, परमीदृशे एवेति सूत्रार्थः॥४६॥ निगमयितुमाह-1
मूलम्-एअं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं ।
__ जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥४७॥ | व्याख्या-एतदनन्तरोक्तं स्नानं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात् , अत एव ऋषीणां प्रशस्तं प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निंद्यं, अस्यैव फलमाह-'जहिंसित्ति' सुपव्यत्ययात् येन साता विमला विशुद्धा इति प्राग्वत् , महर्षय उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥४७॥ एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृताश्छात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः खस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥
യമുയരായ രാജ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रयोपाध्याय-टि 24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ॥ १२॥ MS
न्छन्मान्मन्छ