________________
द्वादशमध्ययनम् गा४१.४२
कथय नोऽस्माकं संयत यक्षपूजित ! । यो यस्मद्विदितः कर्मप्रणोदनोपायो यागः स तु युष्माभिषित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं खिष्टं शोभनयजनं कुशला वदन्तीति सूत्रार्थः ॥४०॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥४१॥ व्याख्या-षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः, 'मोसंति' मृषां अलीकं, अदत्तं च अदत्तादानमसेवमानाः, 'परिग्गहं' मूच्छी, स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिज्ञया दुष्कर्मनिवन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यागे प्रवर्तन्ते दान्ताः । यतश्च | दान्ता एवं चरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥४१॥ अनेन कथं चरामो यागायेति प्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह--
मूलम्-सुसंवुडा पंचहिं संवरेहि, इह जीविअं अणवकंखमाणा।
- वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिढें ॥ ४२ ॥ व्याख्या-सुसंवृताः स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिवतः, इहेत्यस्मिन्मनुष्यजन्मनि, उपलक्षणत्वात्परलोके च जीवितं प्रस्तावादसंयमजीवितमनवकांक्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहो