SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन नापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्भोक्तुं फलादिकम् ॥ ३३ ॥ हस्तिभूतिरपि ज्ञात्वा- द्वितीयमध्य Isऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ ३४ ॥ परीपहो दुर्विषहो यथाऽऽभ्यां, यनम् (२) ॥२७॥ सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सबस्तथाऽसौ मनसाप्यदीनः॥ ३५॥ इति क्षधापरी पहे हस्तिमित्रकथा ॥१॥ है। उक्तः क्षुत्परीषहः, क्षुधातस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाह मूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए॥ सीओदगं ण सेविजा, विअडस्सेसणं चरे॥४॥ __ व्याख्या-ततः क्षुत्परीपहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लजायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत नपानादिना भजेत् , किन्तु वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमितिं चरेत् पुनः पुनः सेवेत, न त्वेकवारं| एपणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयाँदिति सूत्रार्थः ॥ ४॥ तथामूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥५॥ ॥२७॥ व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमप
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy