________________
ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न ब्रजाम्यहम् !॥१८॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः ॥ स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥ १९ ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् ॥ प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ॥ २०॥ अद्राक्षीच वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खांङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१॥ भिक्षायै बत्स ! गच्छ त्वं, सोऽवादीत् क व्रजाम्यहम्॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनार्तुभ्यं, प्रदास्यन्त्यशनादिकम् ॥ तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोचैः,प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् ॥ कृताहारञ्च तं स्नेहा-द्वार्तयामास सर्वदा ॥२५॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्वणम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति माल वम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्मना ॥ २७ ॥ अटव्यां चाययुस्तस्यां, क्षुल्लक ददृशुश्च तम्॥ कतिष्ठसि ? कथं भुझे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके ॥ वृक्षनिर्गतहस्ताच, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्कमद्राक्षुस्तकलेवरम् ॥ ३०॥ ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥३१॥ अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ॥ ३२ ॥ अन्ये त्याहुः सुते