________________
उत्तराध्ययन
॥२६८॥
व्याख्या-एसो हु सोत्ति 'एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो 'मेत्ति'
द्वादशम. मां तदा नेच्छति दीयमानां पित्रा जनकेन खयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ॥२२॥
ध्ययनम्
(१२) इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह--
गा २३-२४ मूलम्-महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो अ।
___ मा एअं हीलह अहीलणिजं, मा सवे तेएण भे निदहिज्जा ॥ २३ ॥ । व्याख्या-महायशा एष मुनिमहानुभागोऽतिशयाचिन्त्यशक्तिः, घोरव्रतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीशस्ततो मा एनं मुनि हीलयत अहीलनीयं, किमिति ? यतो मा सास्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति | सूत्रार्थः ॥ २३ ॥ तदा च मा भूदस्या वचो विफलमिति यक्षो यचक्रे तदाहमूलम् एताइं तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई।
॥ २६८॥ इसिस्स वेआवडिअट्टयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ व्याख्या-एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पल्या भार्याया रुद्रदेवपुरोहितस्पेति शेषः, भद्रायाः ।