________________
१२
उ० ४२
व्याख्या— कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथाप्युत्तम धर्मश्रुतिस्तत्व श्रवणात्मिका, हुरवधारणे भिन्नक्रमश्च ततो दुर्लभैव । किमिति ? यतः कुतीर्थिनिषेवकः शाक्यादिपाखण्डिपर्युपासको जनो लोकः, कुतीर्थिनो हि लाभाद्यार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च - "सत्कारयशोलाभा - र्थिभिश्च मूढैरिहान्यतीर्थंकरैः ॥ अवसादितं जगदिदं प्रियाण्यपथ्यान्युपदिशद्भिः । १ ।” इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः १ ततः समयमित्यादि प्राग्वत् ॥ १८ ॥
मूलम् — लडूणवि उत्तमं सुईं, सद्दहणा पुणरवि दुलहा ।
मिच्छत्तनि सेवए जणे, समयं गोअम मा पमाय ॥ १९ ॥
व्याख्या— लब्ध्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां श्रद्धानं तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह - | मिथ्यात्वमतत्वे तत्वमिति प्रत्ययः तन्निषेवते यः स मिध्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच्च प्रायस्तत्रैव प्रवृत्तेरतः समयमित्यादि प्राग्वत् ॥ १९ ॥
मूलम् - धम्मंपि हु सद्दहंतया, दुल्लहया कारण फासया ।
इह कामगुणेसु मुच्छिआ, समयं गोअम मा पमायए ॥ २० ॥
4
दशमाध्ययनम् गा १९-२०